Bhid Dhatu Roop in Sanskrit | रुधादिगण तथा उभयपदी धातु रूप

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Bhid Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। भिद् धातु का अर्थ है ‘काटना, to break down’। यह रुधादिगण तथा उभयपदी धातु है। सभी रुधादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- भिद्, रुध्, छिद् आदि। भिद् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Bhid Dhatu Roop in Sanskrit

Table of Contents

भिद् धातु के पांच लकार होते है

भिद् धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

भिद् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

 भिद् धातु के रूप (Dhatu Roop of Bhid) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिनत्तिभिन्तःभिन्दन्ति
मध्यम पुरुषभिनत्सिभिन्थःभिन्थ
उत्तम पुरुषभिनद्मिभिन्द्वःभिन्द्मः
Bhid Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्स्यतिभेत्स्यत:भेत्स्यन्ति
मध्यम पुरुषभेत्स्यसिभेत्स्यथ:भेत्स्यथ
उत्तम पुरुषभेत्स्यामिभेत्स्याव:भेत्स्याम:
Bhid Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभिनत्अभिन्ताम्अभिन्दन्
मध्यम पुरुषअभिनःअभिन्तम्अभिन्त
उत्तम पुरुषअभिनदम्अभिन्द्वअभिन्द्म
Bhid Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिनत्तुभिन्ताम्भिन्दन्तु
मध्यम पुरुषभिन्धिभिन्तम्भिन्त
उत्तम पुरुषभिनदानिभिनदावभिनदाम
Bhid Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्द्यात्भिन्द्याताम्भिन्द्युः
मध्यम पुरुषभिन्द्याःभिन्द्यातम्भिन्द्यात
उत्तम पुरुषभिन्द्याम्भिन्द्यावभिन्द्याम
Bhid Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभिदत्अभिदताम्अभिदन्
मध्यम पुरुषअभिदःअभिदतम्अभिदत
उत्तम पुरुषअभिदम्अभिदावअभिदाम
Bhid Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषबिभेदबिभिदतुःबिभिदुः
मध्यम पुरुषबिभेदिथबिभिदथुःबिभिद
उत्तम पुरुषबिभेदबिभिदिवबिभिदिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्ताभेत्तारौभेत्तार:
मध्यम पुरुषभेत्तासिभेत्तास्थ:भेत्तास्थ
उत्तम पुरुषभेत्तास्मिभेत्तास्व:भेत्तास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिद्यात्भिद्यास्ताम्भिद्यासुः
मध्यम पुरुषभिद्याःभिद्यास्तम्भिद्यास्त
उत्तम पुरुषभिद्यासम्भिद्यास्वभिद्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभेत्स्यत्अभेत्स्यताम्अभेत्स्यन्
मध्यम पुरुषअभेत्स्यःअभेत्स्यतम्अभेत्स्यत
उत्तम पुरुषअभेत्स्यम्अभेत्स्यावअभेत्स्याम

भिद् धातु के रूप (Dhatu Roop of Bhid) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्तेभिन्दातेभिन्दते
मध्यम पुरुषभिन्त्सेभिन्दाथेभिन्ध्वे
उत्तम पुरुषभिन्देभिन्द्वहेभिन्द्महे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्स्यतेभेत्स्येतेभेत्स्यन्ते
मध्यम पुरुषभेत्स्यसेभेत्स्येथेभेत्स्यध्वे
उत्तम पुरुषभेत्स्येभेत्स्यावहेभेत्स्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभिन्तअभिन्दाताम्अभिन्दत
मध्यम पुरुषअभिन्थाःअभिन्दाथाम्अभिन्ध्वम्
उत्तम पुरुषअभिन्दिअभिन्द्वहिअभिन्द्महि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्ताम्भिन्दाताम्भिन्दताम्
मध्यम पुरुषभिन्त्स्वभिन्दाथाम्भिन्ध्वम्
उत्तम पुरुषभिनदैभिनदावहैभिनदामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्दीतभिन्दीयाताम्भिन्दीरन्
मध्यम पुरुषभिन्दीथाःभिन्दीयाथाम्भिन्दीध्वम्
उत्तम पुरुषभिन्दीयभिन्दीवहिभिन्दीमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभित्तअभित्साताम्अभित्सत
मध्यम पुरुषअभित्थाःअभित्साथाम्अभिद्ध्वम्
उत्तम पुरुषअभित्सिअभित्स्वहिअभित्स्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषबिभिदेबिभिदातेबिभिदिरे
मध्यम पुरुषबिभिदिषेबिभिदाथेबिभिदिध्वे
उत्तम पुरुषबिभिदेबिभिदिवहेबिभिदिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्ताभेत्तारौभेत्तार:
मध्यम पुरुषभेत्तासेभेत्तासाथेभेत्ताध्वे
उत्तम पुरुषभेत्ताहेभेत्तास्वहेभेत्तास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभित्सीष्टभित्सीयास्ताम्भित्सीरन्
मध्यम पुरुषभित्सीष्ठाःभित्सीयास्थाम्भित्सीध्वम्
उत्तम पुरुषभित्सीयभित्सीवहिभित्सीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभेत्स्यतअभेत्स्येताम्अभेत्स्यन्त
मध्यम पुरुषअभेत्स्यथाःअभेत्स्येथाम्अभेत्स्यध्वम्
उत्तम पुरुषअभेत्स्येअभेत्स्यावहिअभेत्स्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *