Mra Dhatu Roop in Sanskrit | तुदादिगण तथा आत्मनेपदी धातु रूप

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Mra Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। मृ धातु का अर्थ है ‘मरना, to die’। यह तुदादिगण तथा आत्मनेपदी धातु है। सभी तुदादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- क्षिप्, तुद्, इष्, मिल्, मुच्/मुञ्च्, स्पृश्, विश्, प्रछ्/प्रच्‍छ्, सिच्/सिञ्च आदि। मृ धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Mra Dhatu Roop in Sanskrit

 1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषम्रियतेम्रियेतेम्रियन्ते
मध्यम पुरुषम्रियसेम्रियेथेम्रियध्वे
उत्तम पुरुषम्रियेम्रियावहेम्रियामहे
Mra Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमरिष्यतेमरिष्येतेमरिष्यन्ते
मध्यम पुरुषमरिष्यसेमरिष्येथेमरिष्यध्वे
उत्तम पुरुषमरिष्येमरिष्यावहेमरिष्यामहे
Mra Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअम्रियतअम्रियेताम्अम्रियन्त
मध्यम पुरुषअम्रियथाःअम्रियेथाम्अम्रियध्वम्
उत्तम पुरुषअम्रियेअम्रियावहिअम्रियामहि
Mra Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषम्रियताम्म्रियेताम्म्रियन्ताम्
मध्यम पुरुषम्रियस्वम्रियेथाम्म्रियध्वम्
उत्तम पुरुषम्रियैम्रियावहैम्रियामहै
Mra Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषम्रियेतम्रियेयाताम्म्रियेरन्
मध्यम पुरुषम्रियेथाःम्रियेयाथाम्म्रियेध्वम्
उत्तम पुरुषम्रियेयम्रियेवहिम्रियेमहि
Mra Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअमृतअमृषाताम्अमृषत
मध्यम पुरुषअमृथाःअमृषाथाम्अमृढ्वम्
उत्तम पुरुषअमृषिअमृष्वहिअमृष्महि
Mra Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमम्रेमम्रातेमम्रिरे
मध्यम पुरुषमम्रिषेमम्राथेमम्रिध्वे
उत्तम पुरुषमम्रेमम्रिवहेमम्रिमहे
Mra Dhatu Roop

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमर्तामर्तारौमर्तार:
मध्यम पुरुषमर्तासेमर्तासाथेमर्ताध्वे
उत्तम पुरुषमर्ताहेमर्तास्वहेमर्तास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमृषीष्टमृषीयास्ताम्मृषीरन्
मध्यम पुरुषमृषीष्ठाःमृषीयास्थाम्मृषीढ्वम्
उत्तम पुरुषमृषीयमृषीवहिमृषीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअमरिष्यतअमरिष्येताम्अमरिष्यन्त
मध्यम पुरुषअमरिष्यथाःअमरिष्येथाम्अमरिष्यध्वम्
उत्तम पुरुषअमरिष्येअमरिष्यावहिअमरिष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *