Rina Vimochana Nrisimha Stotram:- ऋण मोचन नरसिम्हा स्तोत्र या ऋण विमोचन नरसिम्हा स्तोत्र एक बहुत शक्तिशाली मंत्र है जिसका जाप कई लोग गंभीर वित्तीय कठिनाइयों और ऋणों से छुटकारा पाने के लिए करते हैं। इसके निरंतर पाठ से कैसा भी कर्ज हो उससे व्यक्ति शीघ्र मुक्त हो जाता है।

|| Rina Vimochana Nrisimha Stotram ||
श्री लक्ष्मी नृसिंह सर्वसिद्धिकर ऋणमोचन स्तोत्र। देवकार्य सिध्यर्थं सभस्तंभं समुद् भवम । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ लक्ष्म्यालिन्गितं वामांगं, भक्ताम्ना वरदायकं । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ अन्त्रांलादरं शंखं, गदाचक्रयुध धरम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ स्मरणात् सर्व पापघ्नं वरदं मनोवाञ्छितं । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ सिहंनादेनाहतं, दारिद्र्यं बंद मोचनं । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ प्रल्हाद वरदं श्रीशं, धनः कोषः परिपुर्तये । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ क्रूरग्रह पीडा नाशं, कुरुते मंगलं शुभम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ वेदवेदांगं यद्न्येशं, रुद्र ब्रम्हादि वंदितम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ व्याधी दुखं परिहारं, समूल शत्रु निखं दनम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ विद्या विजय दायकं, पुत्र पोत्रादि वर्धनम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ भुक्ति मुक्ति प्रदायकं, सर्व सिद्धिकर नृणां । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ उर्ग्रं वीरं महाविष्णुं ज्वलन्तम् सर्वतोमुखं । नृसिंह भीषणं भद्रं मृत्य मृत्युं नमाम्यहम॥ य: पठेत् इंद् नित्यं संकट मुक्तये । अरुणि विजयी नित्यं, धनं शीघ्रं माप्नुयात् ॥ ॥ श्री शंकराचार्य विरचित सर्वसिद्धिकर ऋणमोचन स्तोत्र संपूर्णं ॥ |