Tan Dhatu Roop in Sanskrit | तनादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Tan Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। तन् धातु का अर्थ है ‘फैलाना/विस्तार करना, to spread’। यह तनादिगण तथा उभयपदी धातु है। सभी तनादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- कृ आदि। तन् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Tan Dhatu Roop in Sanskrit

तन् धातु के पांच लकार होते है

तन् धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

तन् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

तन् धातु के रूप (Dhatu Roop of Tan) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनोतितनुतःतन्वन्ति
मध्यम पुरुषतनोषितनुथःतनुथ
उत्तम पुरुषतनोमितन्वःतन्मः
Tan Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनिष्यतितनिष्यत:तनिष्यन्ति
मध्यम पुरुषतनिष्यसितनिष्यथ:तनिष्यथ
उत्तम पुरुषतनिष्यामितनिष्याव:तनिष्याम:
Tan Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतनोत्अतनुताम्अतन्वन्
मध्यम पुरुषअतनोःअतनुतम्अतनुत
उत्तम पुरुषअतनवम्अतन्वअतन्म
Tan Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनोतुतनुताम्तन्वन्तु
मध्यम पुरुषतनुतनुतम्तनुत
उत्तम पुरुषतनवानितनवावतनवाम
Tan Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनुयात्तनुयाताम्तनुयुः
मध्यम पुरुषतनुयाःतनुयातम्तनुयात
उत्तम पुरुषतनुयाम्तनुयावतनुयाम
Tan Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतनीत्अतनिष्टाम्अतनिषुः
मध्यम पुरुषअतनीःअतनिष्टम्अतनिष्ट
उत्तम पुरुषअतनिषम्अतनिष्वअतनिष्म
Tan Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषततानतेनतुःतेनुः
मध्यम पुरुषतेनिथतेनथुःतेन
उत्तम पुरुषततनतेनिवतेनिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनितातनितारौतनितार:
मध्यम पुरुषतनितासितनितास्थ:तनितास्थ
उत्तम पुरुषतनितास्मितनितास्व:तनितास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतन्यात्तन्यास्ताम्तन्यासुः
मध्यम पुरुषतन्याःतन्यास्तम्तन्यास्त
उत्तम पुरुषतन्यासम्तन्यास्वतन्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतनिष्यत्अतनिष्यताम्अतनिष्यन्
मध्यम पुरुषअतनिष्यःअतनिष्यतम्अतनिष्यत
उत्तम पुरुषअतनिष्यम्अतनिष्यावअतनिष्याम

तन् धातु के रूप (Dhatu Roop of Tan) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनुतेतन्वातेतन्वते
मध्यम पुरुषतनुषेतन्वाथेतनुध्वे
उत्तम पुरुषतन्वेतन्वहेतन्महे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनिष्यतेतनिष्येतेतनिष्यन्ते
मध्यम पुरुषतनिष्यसेतनिष्येथेतनिष्यध्वे
उत्तम पुरुषतनिष्येतनिष्यावहेतनिष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतनुतअतन्वाताम्अतन्वत
मध्यम पुरुषअतनुथाःअतन्वाथाम्अतनुध्वम्
उत्तम पुरुषअतन्विअतन्वहिअतन्महि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनुताम्तन्वाताम्तन्वताम्
मध्यम पुरुषतनुष्वतन्वाथाम्तनुध्वम्
उत्तम पुरुषतनवैतनवावहैतनवामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतन्वीततन्वीयाताम्तन्वीरन्
मध्यम पुरुषतन्वीथाःतन्वीयाथाम्तन्वीध्वम्
उत्तम पुरुषतन्वीयतन्वीवहितन्वीमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतनिष्टअतनिषाताम्अतनिषत
मध्यम पुरुषअतनिष्ठाःअतनिषाथाम्अतनिढ्वम्
उत्तम पुरुषअतनिषिअतनिष्वहिअतनिष्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतेनेतेनातेतेनिरे
मध्यम पुरुषतेनिषेतेनाथेतेनिध्वे
उत्तम पुरुषतेनितेनिवहेतेनिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनितातनितारौतनितार:
मध्यम पुरुषतनितासेतनितासाथेतनिताध्वे
उत्तम पुरुषतनिताहेतनितास्वहेतनितास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतनिषीष्टतनिषीयास्ताम्तनिषीरन्
मध्यम पुरुषतनिषीष्ठाःतनिषीयास्थाम्तनिषीध्वम्
उत्तम पुरुषतनिषीयतनिषीवहितनिषीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतनिष्यतअतनिष्येताम्अतनिष्यन्त
मध्यम पुरुषअतनिष्यथाःअतनिष्येथाम्अतनिष्यध्वम्
उत्तम पुरुषअतनिष्येअतनिष्यावहिअतनिष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top