Tap Dhatu Roop in Sanskrit | भ्वादिगण तथा परस्मैपदी धातु रूप

नमस्कार दोस्तों, यहाँ पर आपको तप् धातु के रूप संस्कृत में सिखने को मिलने वाला है। Tap Dhatu Roop के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको तप् धातु रूप के बारे मे बता रहे  है। तप् धातु का अर्थ है ‘तप करना, to penance’। यह भ्वादिगण तथा परस्मैपदी धातु है। सभी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- भू-भव्, अर्च्, अस्, गम्, गुह्, घ्रा, आदि। Tap Dhatu Roop संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतपतितपतःतपन्ति
मध्यम पुरुषतपसितपथःतपथ
उत्तम पुरुषतपामितपावःतपामः
Tap Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतप्स्यतितप्स्यत:तप्स्यन्ति
मध्यम पुरुषतप्स्यसितप्स्यथ:तप्स्यथ
उत्तम पुरुषतप्स्यामितप्स्याव:तप्स्याम:
Tap Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतपत्अतपताम्अतपन्
मध्यम पुरुषअतपःअतपतम्अतपत
उत्तम पुरुषअतपम्अतपावअतपाम
Tap Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतपतुतपताम्तपन्तु
मध्यम पुरुषतपतपतम्तपत
उत्तम पुरुषतपानितपावतपाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतपेत्तपेताम्तपेयुः
मध्यम पुरुषतपेःतपेतम्तपेत
उत्तम पुरुषतपेयम्तपेवतपेम

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअताप्सीत्अताप्ताम्अताप्सुः
मध्यम पुरुषअताप्सीःअताप्तम्अताप्त
उत्तम पुरुषअताप्सम्अताप्स्वअताप्स्म

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषततापतेपतुःतेपुः
मध्यम पुरुषतेपिथतेपथुःतेप
उत्तम पुरुषततपतेपिवतेपिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतप्तातप्तारौतप्तार:
मध्यम पुरुषतप्तासितप्तास्थ:तप्तास्थ
उत्तम पुरुषतप्तास्मितप्तास्व:तप्तास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतप्यात्तप्यास्ताम्तप्यासुः
मध्यम पुरुषतप्याःतप्यास्तम्तप्यास्त
उत्तम पुरुषतप्यासम्तप्यास्वतप्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतप्स्यत्अतप्स्यताम्अतप्स्यन्
मध्यम पुरुषअतप्स्यःअतप्स्यतम्अतप्स्यत
उत्तम पुरुषअतप्स्यम्अतप्स्यावअतप्स्याम

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर हमारी टीम शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *