Yaj Dhatu Roop in Sanskrit | भ्वादिगण तथा उभयपदी धातु रूप

नमस्कार दोस्तों, आज आपको इस लेख से Yaj Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। Yaj Dhatu Roop के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको यज् धातु रूप के बारे मे बता रहे  है। यज् धातु का अर्थ है ‘यजन करना, to plan’। यह भ्वादिगण तथा उभयपदी धातु है। सभी उभयपदी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- अर्च्, भू-भव्, गम्, अस्, गुह्, जि, घ्रा, आदि।

Yaj Dhatu Roop
Yaj Dhatu Roop

Table of Contents

धातु भी दो प्रकार की होती है।

  1. परस्मैपद
  2. आत्मनेपद

Yaj Dhatu Roop – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयजतियजतःयजन्ति
मध्यम पुरुषयजसियजथःयजथ
उत्तम पुरुषयजामियजावःयजामः
Yaj Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयक्ष्यतियक्ष्यत:यक्ष्यन्ति
मध्यम पुरुषयक्ष्यसियक्ष्यथ:यक्ष्यथ
उत्तम पुरुषयक्ष्यामियक्ष्याव:यक्ष्याम:

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअयजत्अयजताम्अयजन्
मध्यम पुरुषअयजःअयजतम्अयजत
उत्तम पुरुषअयजम्अयजावअयजाम

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयजतुयजताम्यजन्तु
मध्यम पुरुषयजयजतम्यजत
उत्तम पुरुषयजानियजावयजाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयजेत्यजेताम्यजेयुः
मध्यम पुरुषयजेःयजेतम्यजेत
उत्तम पुरुषयजेयम्यजेवयजेम

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअयाक्षीत्अयाष्टाम्अयाक्षुः
मध्यम पुरुषअयाक्षीःअयाष्टम्अभाक्त
उत्तम पुरुषअयाक्षम्अयाक्ष्वअयाक्ष्म

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषइयाजईजतुःईजुः
मध्यम पुरुषइयजिथईजथुःईज
उत्तम पुरुषइयजईजिवईजिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयष्टायष्टारौयष्टार:
मध्यम पुरुषयष्टासियष्टास्थ:यष्टास्थ
उत्तम पुरुषयष्टास्मियष्टास्व:यष्टास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषइज्यात्इज्यास्ताम्इज्यासुः
मध्यम पुरुषइज्याःइज्यास्तम्इज्यास्त
उत्तम पुरुषइज्यासम्इज्यास्वइज्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअयक्ष्यत्अयक्ष्यताम्अयक्ष्यन्
मध्यम पुरुषअयक्ष्यःअयक्ष्यतम्अयक्ष्यत
उत्तम पुरुषअयक्ष्यम्अयक्ष्यावअयक्ष्याम

यज् धातु के रूप (Dhatu Roop of Yaj) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयजतेयजेतेयजन्ते
मध्यम पुरुषयजसेयजेथेयजध्वे
उत्तम पुरुषयजेयजावहेयजामहे
Yaj Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयक्ष्यतेयक्ष्येतेयक्ष्यन्ते
मध्यम पुरुषयक्ष्यसेयक्ष्येथेयक्ष्यध्वे
उत्तम पुरुषयक्ष्येयक्ष्यावहेयक्ष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअयजतअयजेताम्अयजन्त
मध्यम पुरुषअयजथाःअयजेथाम्अयजध्वम्
उत्तम पुरुषअयजेअयजावहिअयजामहि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयजताम्यजेताम्यजन्ताम्
मध्यम पुरुषयजस्वयजेथाम्यजध्वम्
उत्तम पुरुषयजैयजावहैयजामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयजेतयजेयाताम्यजेरन्
मध्यम पुरुषयजेथाःयजेयाथाम्यजेध्वम्
उत्तम पुरुषयजेययजेवहियजेमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअयष्टअयक्षाताम्अयक्षत
मध्यम पुरुषअयष्ठाःअयक्षाथाम्अयड्ढ्वम्
उत्तम पुरुषअयक्षिअयक्ष्वहिअयक्ष्महि
Yaj Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषईजेईजातेईजिरे
मध्यम पुरुषईजिषेईजाथेईजिध्वे
उत्तम पुरुषईजेईजिवहेईजिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयष्टायष्टारौयष्टार:
मध्यम पुरुषयष्टासेयष्टासाथेयष्टाध्वे
उत्तम पुरुषयष्टाहेयष्टास्वहेयष्टास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषयक्षीष्टयक्षीयास्ताम्यक्षीरन्
मध्यम पुरुषयक्षीष्ठाःयक्षीयास्थाम्यक्षीध्वम्
उत्तम पुरुषयक्षीययक्षीवहियक्षीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअयक्ष्यतअयक्ष्येताम्अयक्ष्यन्त
मध्यम पुरुषअयक्ष्यथाःअयक्ष्येथाम्अयक्ष्यध्वम्
उत्तम पुरुषअयक्ष्येअयक्ष्यावहिअयक्ष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही हमारी टीम आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *