Kath Dhatu Roop in Sanskrit | भ्वादिगण तथा परस्मैपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

Kath Dhatu Roop:- नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Kath Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। कथ् धातु का अर्थ है ‘कहना, to say’। यह चुरादिगण तथा उभयपदी धातु है। सभी चुरादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- चुर्, छिद्र, गण्, चिन्त्, पाल् आदि। कथ् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Kath Dhatu Roop in Sanskrit

कथ् धातु के पांच लकार होते है

कथ् धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

कथ् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

कथ् धातु के रूप (Dhatu Roop of Kath) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयतिकथयतःकथयन्ति
मध्यम पुरुषकथयसिकथयथःकथयथ
उत्तम पुरुषकथयामिकथयावःकथयामः
Kath Dhatu Roop

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयिष्यतिकथयिष्यत:कथयिष्यन्ति
मध्यम पुरुषकथयिष्यसिकथयिष्यथ:कथयिष्यथ
उत्तम पुरुषकथयिष्यामिकथयिष्याव:कथयिष्याम:
Kath Dhatu Roop

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकथयत्अकथयताम्अकथयन्
मध्यम पुरुषअकथयःअकथयतम्अकथयत
उत्तम पुरुषअकथयम्अकथयावअकथयाम
Kath Dhatu Roop

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयतुकथयताम्कथयन्तु
मध्यम पुरुषकथयकथयतम्कथयत
उत्तम पुरुषकथयानिकथयावकथयाम
Kath Dhatu Roop

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयेत्कथयेताम्कथयेयुः
मध्यम पुरुषकथयेःकथयेतम्कथयेत
उत्तम पुरुषकथयेयम्कथयेवकथयेम
Kath Dhatu Roop

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचकथत्अचकथताम्अचकथन्
मध्यम पुरुषअचकथःअचकथतम्अचकथत
उत्तम पुरुषअचकथम्अचकथावअचकथाम
Kath Dhatu Roop

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयामासकथयामासतुःकथयामासुः
मध्यम पुरुषकथयामासिथकथयामासथुःकथयामास
उत्तम पुरुषकथयामासकथयामासिवकथयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयिताकथयितारौकथयितार:
मध्यम पुरुषकथयितासिकथयितास्थ:कथयितास्थ
उत्तम पुरुषकथयितास्मिकथयितास्व:कथयितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथ्यात्कथ्यास्ताम्कथ्यासुः
मध्यम पुरुषकथ्याःकथ्यास्तम्कथ्यास्त
उत्तम पुरुषकथ्यासम्कथ्यास्वकथ्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकथयिष्यत्अकथयिष्यताम्अकथयिष्यन्
मध्यम पुरुषअकथयिष्यःअकथयिष्यतम्अकथयिष्यत
उत्तम पुरुषअकथयिष्यम्अकथयिष्यावअकथयिष्याम

कथ् धातु के रूप (Dhatu Roop of Kath) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयतेकथयेतेकथयन्ते
मध्यम पुरुषकथयसेकथयेथेकथयध्वे
उत्तम पुरुषकथयेकथयावहेकथयामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयिष्यतेकथयिष्येतेकथयिष्यन्ते
मध्यम पुरुषकथयिष्यसेकथयिष्येथेकथयिष्यध्वे
उत्तम पुरुषकथयिष्येकथयिष्यावहेकथयिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकथयतअकथयेताम्अकथयन्त
मध्यम पुरुषअकथयथाःअकथयेथाम्अकथयध्वम्
उत्तम पुरुषअकथयेअकथयावहिअकथयामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयताम्कथयेताम्कथयन्ताम्
मध्यम पुरुषकथयस्वकथयेथाम्कथयध्वम्
उत्तम पुरुषकथयैकथयावहैकथयामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयेतकथयेयाताम्कथयेरन्
मध्यम पुरुषकथयेथाःकथयेयाथाम्कथयेध्वम्
उत्तम पुरुषकथयेयकथयेवहिकथयेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचकथतअचकथेताम्अचकथन्त
मध्यम पुरुषअचकथथाःअचकथेथाम्अचकथध्वम्
उत्तम पुरुषअचकथेअचकथावहिअचकथामहि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयामासकथयामासतुःकथयामासुः
मध्यम पुरुषकथयामासिथकथयामासथुःकथयामास
उत्तम पुरुषकथयामासकथयामासिवकथयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयिताकथयिताकथयितार:
मध्यम पुरुषकथयितासेकथयितासाथेकथयिताध्वे
उत्तम पुरुषकथयिताहेकथयितास्वहेकथयितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयिषीष्टकथयिषीयास्ताम्कथयिषीरन्
मध्यम पुरुषकथयिषीष्ठाःकथयिषीयास्थाम्कथयिषीध्वम्
उत्तम पुरुषकथयिषीयकथयिषीवहिकथयिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकथयिष्यतअकथयिष्येताम्अकथयिष्यन्त
मध्यम पुरुषअकथयिष्यथाःअकथयिष्येथाम्अकथयिष्यध्वम्
उत्तम पुरुषअकथयिष्येअकथयिष्यावहिअकथयिष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top