Dhav Dhatu Roop in Sanskrit | भ्वादिगण तथा उभयपदी धातु रूप

नमस्कार दोस्तों, आज आपको इस लेख से Dhav Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। Dhav Dhatu Roop के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको धाव् धातु रूप के बारे मे बता रहे  है। धाव् धातु का अर्थ है ‘दौडना, to run’। यह भ्वादिगण तथा उभयपदी धातु है। सभी उभयपदी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- भू-भव्, अर्च्, अस्, गम्, गुह्, घ्रा, जि, तप्, दा,आदि।

Dhav Dhatu Roop in Sanskrit

Table of Contents

धातु भी दो प्रकार की होती है।

  1. परस्मैपद
  2. आत्मनेपद

धाव् धातु के रूप (Dhatu Roop of Dhav) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधावतिधावतःधावन्ति
मध्यम पुरुषधावसिधावथःधावथ
उत्तम पुरुषधावामिधावावःधावामः
Dhav Dhatu Roop

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधाविष्यतिधाविष्यत:धाविष्यन्ति
मध्यम पुरुषधाविष्यसिधाविष्यथ:धाविष्यथ
उत्तम पुरुषधाविष्यामिधाविष्याव:धाविष्याम:
Dhav Dhatu Roop

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअधावत्अधावताम्अधावन्
मध्यम पुरुषअधावःअधावतम्अधावत
उत्तम पुरुषअधावम्अधावावअधावाम
Dhav Dhatu Roop

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधावतुधावताम्धावन्तु
मध्यम पुरुषधावधावतम्धावत
उत्तम पुरुषधावानिधावावधावाम
Dhav Dhatu Roop

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधावेत्धावेताम्धावेयुः
मध्यम पुरुषधावेःधावेतम्धावेत
उत्तम पुरुषधावेयम्धावेवधावेम
Dhav Dhatu Roop

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअधावीत्अधाविष्टाम्अधाविषुः
मध्यम पुरुषअधावीःअधाविष्टम्अधाविष्ट
उत्तम पुरुषअधाविषम्अधाविष्वअधाविष्म
Dhav Dhatu Roop

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदधावदधावतुःजुगुहुः
मध्यम पुरुषदधाविथदधावथुःदधाव
उत्तम पुरुषदधावदधाविवदधाविम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधाविताधावितारौधावितार:
मध्यम पुरुषधावितासिधावितास्थ:धावितास्थ
उत्तम पुरुषधावितास्मिधावितास्व:धावितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधाव्यात्धाव्यास्ताम्धाव्यासुः
मध्यम पुरुषधाव्याःधाव्यास्तम्धाव्यास्त
उत्तम पुरुषधाव्यासम्धाव्यास्वधाव्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअधाविष्यत्अधाविष्यताम्अधाविष्यन्
मध्यम पुरुषअधाविष्यःअधाविष्यतम्अधाविष्यत
उत्तम पुरुषअधाविष्यम्अधाविष्यावअधाविष्याम

धाव् धातु के रूप (Dhatu Roop of Dhav) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधावतेधावेतेधावन्ते
मध्यम पुरुषधावसेधावेथेधावध्वे
उत्तम पुरुषधावेधावावहेधावामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधाविष्यतेधाविष्येतेधाविष्यन्ते
मध्यम पुरुषधाविष्यसेधाविष्येथेधाविष्यध्वे
उत्तम पुरुषधाविष्येधाविष्यावहेधाविष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअधावतअधावेताम्अधावन्त
मध्यम पुरुषअधावथाःअधावेथाम्अधावध्वम्
उत्तम पुरुषअधावेअधावावहिअधावामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधावताम्धावेताम्धावन्ताम्
मध्यम पुरुषधावस्वधावेथाम्धावध्वम्
उत्तम पुरुषधावैधावावहैधावामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधावेतधावेयाताम्धावेरन्
मध्यम पुरुषधावेथाःधावेयाथाम्धावेध्वम्
उत्तम पुरुषधावेयधावेवहिधावेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअधाविष्टअधाविषाताम्अधाविषत
मध्यम पुरुषअधाविष्ठाःअधाविषाथाम्अधाविध्वम्
उत्तम पुरुषअधाविषिअधाविष्वहिअधाविष्महि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदधावेदधावातेदधाविरे
मध्यम पुरुषदधाविषेदधावाथेदधाविध्वे
उत्तम पुरुषदधावेदधाविवहेदधाविमहे

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधाविताधावितारौधावितार:
मध्यम पुरुषधावितासेधावितासाथेधाविताध्वे
उत्तम पुरुषधाविताहेधावितास्वहेधावितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषधाविषीष्टधाविषीयास्ताम्धाविषीरन्
मध्यम पुरुषधाविषीष्ठाःधाविषीयास्थाम्धाविषीध्वम्
उत्तम पुरुषधाविषीयधाविषीवहिधाविषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअधाविष्यतअधाविष्येताम्अधाविष्यन्त
मध्यम पुरुषअधाविष्यथाःअधाविष्येथाम्अधाविष्यध्वम्
उत्तम पुरुषअधाविष्येअधाविष्यावहिअधाविष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर हमारी टीम शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *