Stha/Tishth Dhatu Roop in Sanskrit | भ्वादिगण तथा परस्मैपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, आज आपको इस लेख से Stha/Tishth Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। Tishth Dhatu Roop के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको स्था-तिष्ठ धातु रूप के बारे मे बता रहे  है। स्था-तिष्ठ धातु का अर्थ है ‘बैठना, to sit’। यह भ्वादिगण तथा परस्मैपदी धातु है। सभी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- अर्च्, भू-भव्, अस्,  गुह्, गम्, घ्रा, आदि। स्था धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Tishth Dhatu Roop in Sanskrit

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतिष्ठतितिष्ठतःतिष्ठन्ति
मध्यम पुरुषतिष्ठसितिष्ठथःतिष्ठथ
उत्तम पुरुषतिष्ठामितिष्ठावःतिष्ठामः
Tishth Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषस्थास्यतिस्थास्यत:स्थास्यन्ति
मध्यम पुरुषस्थास्यसिस्थास्यथ:स्थास्यथ
उत्तम पुरुषस्थास्यामिस्थास्याव:स्थास्याम:
Tishth Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअतिष्ठत्अतिष्ठताम्अतिष्ठन्
मध्यम पुरुषअतिष्ठःअतिष्ठतम्अतिष्ठत
उत्तम पुरुषअतिष्ठम्अतिष्ठावअतिष्ठाम
Tishth Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतिष्ठतुतिष्ठताम्तिष्ठन्तु
मध्यम पुरुषतिष्ठतिष्ठतम्तिष्ठत
उत्तम पुरुषतिष्ठानितिष्ठावतिष्ठाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतिष्ठेत्तिष्ठेताम्तिष्ठेयुः
मध्यम पुरुषतिष्ठेःतिष्ठेतम्तिष्ठेत
उत्तम पुरुषतिष्ठेयम्तिष्ठेवतिष्ठेम

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्थात्अस्थाताम्अस्थुः
मध्यम पुरुषअस्थाःअस्थातम्अस्थात
उत्तम पुरुषअस्थाम्अस्थावअस्थाम

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषतस्थौतस्थतुःतस्थुः
मध्यम पुरुषतस्थिथतस्थथुःतस्थ
उत्तम पुरुषतस्थौतस्थिवतस्थिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष स्थातास्थातारौस्थातार:
मध्यम पुरुषस्थातासिस्थातास्थ:स्थातास्थ
उत्तम पुरुषस्थातास्मिस्थातास्व:स्थातास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषस्थेयात्स्थेयास्ताम्स्थेयासुः
मध्यम पुरुषस्थेयाःस्थेयास्तम्स्थेयास्त
उत्तम पुरुषस्थेयासम्स्थेयास्वस्थेयास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्थास्यत्अस्थास्यताम्अस्थास्यन्
मध्यम पुरुषअस्थास्यःअस्थास्यतम्अस्थास्यत
उत्तम पुरुषअस्थास्यम्अस्थास्यावअस्थास्याम

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर हमारी टीम शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top