Vas Dhatu Roop in Sanskrit | यह भ्वादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, आज आपको इस लेख से Vas Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। वस् धातु रूप के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको Vas Dhatu Roop के बारे मे बता रहे  है। वस् धातु का अर्थ है ‘रहना/निवास करना, to dwell’। यह भ्वादिगण तथा उभयपदी धातु है। सभी उभयपदी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- अर्च्, भू-भव्, अस्, गुह्, गम्, आदि। वस् धातु के रूप संस्कृत में परस्मैपद एवं आत्मनेपद दोनों धातुओं में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Vas Dhatu Roop in Sanskrit

धातु भी दो प्रकार की होती है।

  1. परस्मैपद
  2. आत्मनेपद

वस् धातु के रूप (Dhatu Roop of Vas) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवसतिवसतःवसन्ति
मध्यम पुरुषवससिवसथःवसथ
उत्तम पुरुषवसामिवसावःवसामः
Vas Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवत्स्यतिवत्स्यत:वत्स्यन्ति
मध्यम पुरुषवत्स्यसिवत्स्यथ:वत्स्यथ
उत्तम पुरुषवत्स्यामिवत्स्याव:वत्स्याम:
Vas Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवसत्अवसताम्अवसन्
मध्यम पुरुषअवसःअवसतम्अवसत
उत्तम पुरुषअवसम्अवसावअवसाम
Vas Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवसतुवसताम्वसन्तु
मध्यम पुरुषवसवसतम्वसत
उत्तम पुरुषवसानिवसाववसाम
Vas Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवसेत्वसेताम्वसेयुः
मध्यम पुरुषवसेःवसेतम्वसेत
उत्तम पुरुषवसेयम्वसेववसेम
Vas Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवात्सीत्अवात्ताम्अवात्सुः
मध्यम पुरुषअवात्सीःअवात्तम्अवात्त
उत्तम पुरुषअवात्सम्अवात्स्वअवात्स्म
Vas Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषउवासऊषतुःईजुः
मध्यम पुरुषउवसिथऊषथुःऊष
उत्तम पुरुषउवसऊषिवऊषिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवस्तावस्तारौवस्तार:
मध्यम पुरुषवस्तासिवस्तास्थ:वस्तास्थ
उत्तम पुरुषवस्तास्मिवस्तास्व:वस्तास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषउष्यात्उष्यास्ताम्उष्यासुः
मध्यम पुरुषउष्याःउष्यास्तम्उष्यास्त
उत्तम पुरुषउष्यासम्उष्यास्वउष्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवत्स्यत्अवत्स्यताम्अवत्स्यन्
मध्यम पुरुषअवत्स्यःअवत्स्यतम्अवत्स्यत
उत्तम पुरुषअवत्स्यम्अवत्स्यावअवत्स्याम

वस् धातु के रूप (Dhatu Roop of Vas) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवसतेवसेतेवसन्ते
मध्यम पुरुषवससेवसेथेवसध्वे
उत्तम पुरुषवसेवसावहेवसामहे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवत्स्यतेवत्स्येतेवत्स्यन्ते
मध्यम पुरुषवत्स्यसेवत्स्येथेवत्स्यध्वे
उत्तम पुरुषवत्स्येवत्स्यावहेवत्स्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवसतअवसेताम्अवसन्त
मध्यम पुरुषअवसथाःअवसेथाम्अवसध्वम्
उत्तम पुरुषअवसेअवसावहिअवसामहि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवसताम्वसेताम्वसन्ताम्
मध्यम पुरुषवसस्ववसेथाम्वसध्वम्
उत्तम पुरुषवसैवसावहैवसामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवसेतवसेयाताम्वसेरन्
मध्यम पुरुषवसेथाःवसेयाथाम्वसेध्वम्
उत्तम पुरुषवसेयवसेवहिवसेमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवत्तअवत्साताम्अवत्सत
मध्यम पुरुषअवत्थाःअवत्साथाम्अवद्ध्वम्
उत्तम पुरुषअवत्सिअवत्स्वहिअवत्स्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषऊषेऊषातेऊषिरे
मध्यम पुरुषऊषिषेऊषाथेऊषिध्वे
उत्तम पुरुषऊषेऊषिवहेऊषिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवस्तावस्तारौवस्तार:
मध्यम पुरुषवस्तासेवस्तासाथेवस्ताध्वे
उत्तम पुरुषवस्ताहेवस्तास्वहेवस्तास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवत्सीष्टवत्सीयास्ताम्वत्सीरन्
मध्यम पुरुषवत्सीष्ठाःवत्सीयास्थाम्वत्सीध्वम्
उत्तम पुरुषवत्सीयवत्सीवहिवत्सीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवत्स्यतअवत्स्येताम्अवत्स्यन्त
मध्यम पुरुषअवत्स्यथाःअवत्स्येथाम्अवत्स्यध्वम्
उत्तम पुरुषअवत्स्येअवत्स्यावहिअवत्स्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर हमारी टीम शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top