Aas Dhatu Roop in Sanskrit | अदादिगण तथा आत्मनेपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, आज आपको इस लेख से Aas Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। आस् धातु रूप के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको आस् धातु रूप के बारे मे बता रहे  है। आस् धातु का अर्थ है ‘बैठना, to sit’। यह अदादिगण तथा आत्मनेपदी धातु है। सभी अदादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- इ, अद्, जागृ, दुह्, द्विष्, ब्रू, रुद्, या, शी, विद्, हन् आदि। आस् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Aas Dhatu Roop in Sanskrit

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआस्तेआसातेआसते
मध्यम पुरुषआस्सेआसाथेआध्वे
उत्तम पुरुषआसेआस्वहेआस्महे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसिष्यतेआसिष्येतेआसिष्यन्ते
मध्यम पुरुषआसिष्यसेआसिष्येथेआसिष्यध्वे
उत्तम पुरुषआसिष्येआसिष्यावहेआसिष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआस्तआसाताम्आसत
मध्यम पुरुषआस्थाःआसाथाम्आध्वम्
उत्तम पुरुषआसिआस्वहिआस्महि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआस्ताम्आसाताम्आसताम्
मध्यम पुरुषआस्स्वआसाथाम्आध्वम्
उत्तम पुरुषआसैआसावहैआसामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसीतआसीयाताम्आसीरन्
मध्यम पुरुषआसीथाःआसीयाथाम्आसीध्वम्
उत्तम पुरुषआसीयआसीवहिआसीमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसिष्टआसिषाताम्आसिषत
मध्यम पुरुषआसिष्ठाःआसिषाथाम्आसिढ्वम्
उत्तम पुरुषआसिषिआसिष्वहिआसिष्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसेआसातेआसिरे
मध्यम पुरुषआसिषेआसाथेआसिध्वे
उत्तम पुरुषआसेआसिवहेआसिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसिताआसितारौआसितार:
मध्यम पुरुषआसितासेआसितासाथेआसिताध्वे
उत्तम पुरुषआसिताहेआसितास्वहेआसितास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसिषीष्टआसिषीयास्ताम्आसिषीरन्
मध्यम पुरुषआसिषीष्ठाःआसिषीयास्थाम्आसिषीध्वम्
उत्तम पुरुषआसिषीयआसिषीवहिआसिषीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसिष्यतआसिष्येताम्आसिष्यन्त
मध्यम पुरुषआसिष्यथाःआसिष्येथाम्आसिष्यध्वम्
उत्तम पुरुषआसिष्येआसिष्यावहिआसिष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर हमारी टीम शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top