अच्युतस्याष्टकम् – अच्युतं केशवं रामनारायणं – Achyutam Keshavam Ramanarayanam Lyrics In Hindi & English

Achyutam Keshavam Ramanarayanam:- इस लेख में आपको अच्युतष्टकम लिरिक्स, Achyutam Keshavam Rama Narayanam के हिंदी और अंग्रेजी बोल भी दिए जा रहे हैं और मुझे उम्मीद है कि Achyutam Keshavam Rama Narayanam in English, Achyutam Keshavam Rama Narayanam Lyrics in Hindi आपके लिए मददगार साबित होंगे।

Achyutam Keshavam
Achyutam Keshavam

Achyutam Keshavam Rama Narayanam Lyrics In English

Achyutam Keshavam Rama Narayanam Lyrics In Hindi
||



अच्युतम केशवम राम नारायणम कृष्ण
दामोदरम वासुदेवम हरिम
श्री धरम
माधवम गोपिका वल्लभम जानकी नायकम रामकमद्रम भजे



अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ॥1॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥२॥
 
विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये ।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥३॥
 
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥४॥
 
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरौः सेवितोऽगस्तसम्पूजितो
राघव पातु माम् ॥५॥
 
धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥६॥
 
विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥
 
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥
 
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य
वश्यो हरिर्जायते सत्वरम् ॥९॥
 
श्री शङ्कराचार्य कृतं!
Achyutam Keshavam

Achyutam Keshavam Rama Narayanam Lyrics In English

Acyutam Keshavam Raama Naaraayannam
Krssnna Daamodaram Vaasudevam Harim।
Shrii Dharam Maadhavam Gopikaa Vallabham
Jaanakii Naayakam Raamacamdram Bhaje॥
 
Acyutam Keshavam Satyabhaamaa Dhavam
Maadhavam Shrii Dharam Raadhika [A]araadhitam।
Indiraa Mandiram Cetasaa Sundaram
Devakii Nandanam Nanda Jam San Dadhe॥2॥
 
Vissnnave Jissnnave Shaangkhine Cakrinne
Rukminni Raaginne Jaanakii Jaanaye।
Ballavii Vallabhaay Aarcitaay Aatmane
Kamsa Vidhvamsine Vamshine Te Namah॥3॥
 
Krssnna Govinda He Raama Naaraayanna
Shrii Pate Vaasudeva Ajita Shrii Nidhe।
Acyuta Ananta He Maadhava Adhokssaja
Dvaarakaa Naayaka Draupadii Rakssaka॥4॥
 
Raakssasa Kssobhitah Siitayaa Shobhito
Dannddakaarannya Bhuu Punnyataa Kaarannah।
Lakssmannen Aanvito Vaanarauh Sevito Rasta Sampuujito
Raaghava Paatu Maam॥5॥
 
Dhenuka Arissttaka Anisstta Krd Dvessihaa
Keshihaa Kamsa Hrd Vamshikaa Vaadakah।
Puutanaa Kopakah Suura Jaa Khelano
Baala Gopaalakah Paatu Maam Sarvadaa॥6॥
 
Vidyud Udyota Vat Prasphurad Vaasasam
Praavrdd Ambhoda Vat Prollasad Vigraham।
Vanyayaa Maalayaa Shobhito[a U]rahsthalam
Lohita Angghri Dvayam Vaarija Akssam Bhaje॥7॥
 
Kun.citaih Kuntalair Bhraajamaana Ananam
Ratna Maulim Lasat Kunnddalam Gannddayoh।
Haara Keyuurakam Kangkanna Projjvalam
Kingkinnii Man.julam Shyaamalam Tam Bhaje॥8॥
 
Acyutasyaassttakam Yah Patthed Isstta Dam
Prematah Pratyaham Puurussah Sasprham।
Vrttatah Sundaram Kartr Vvishvambharas Tasya
Vashyo Harirjaayate Satvaram॥9॥ Kartr Vvishvambharas Tasya
Vashyo Harirjaayate Satvaram॥9॥
Achyutam Keshavam

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top