दत्तात्रेय स्तोत्रम् | Dattatreya Strotam

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

Dattatreya Strotam :- दत्तात्रेय स्तोत्र परम तेजस्वी स्तोत्र है जिसकी रचना स्वयं देवर्षि नारद ने की थी। इस दिव्य स्तोत्र को पढ़ने से शत्रुओं से मिल रहे संताप का अन्त हो जाता है और सारे शत्रु पराभूत हो जाते हैं। जो व्यक्ति श्रद्धा से दत्तात्रेय स्तोत्र का पाठ करता है वह जीवन के हर मोड़ पर विजय पाता है, नाम-यश और सफलता प्राप्त करता है।

Dattatreya Strotam

|| Dattatreya Strotam ||

॥ श्री दत्तात्रेय स्तोत्रम् ॥
जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥
विनियोग –
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥
 
स्तोत्रम् –
जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥
 
जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥
 
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥
 
र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥ ४॥
 
यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥
 
आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥ ६॥
 
भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ७॥
 
दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥ ८॥
 
जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥ ९॥
 
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥
 
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥ ११॥
 
अवधूतसदानन्दपरब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥ १२॥
 
सत्यंरूपसदाचारसत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥
 
शूलहस्तगदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥
 
क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥ १५॥
 
दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥
 
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥
 
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥
॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥
Dattatreya Strotam

|| Dattatreya Strotam In English ||

Jatadharam, Pandurangam Soolahastham Krupanidhim ।
Sarvaroga Haram Devam Dathathreyamaham Bhajev ॥
Jagat Utapathi Karthre Cha Sthithi Samhara Hethave ।
Bhava Pasa Vimukthaya Dathathreya Namosthuthe ॥
 
Jara Janma Vinasaya Deha Shuddhi Karaya Cha ।
Digambara Daya Moorthe Dathathreya Namosthuthe ॥
 
Karpoora Kanthi Dehaya Brhma Moorthy Daraya Cha ।
Veda Sasthra Parignaya Dathathreya Namosthuthe ॥
 
Hruswa Deergha Krutha Sthula Nama Gothra Vivarjitha ।
Pancha Boothaika Deepthaya Dathathreya Namosthuthe ॥
 
Yagna Bhokthre Cha Yagnaya Yagna Roopa Daraya Cha ।
Yagna Priyaya Sidhaya Dathathreya Namosthuthe ॥
 
Adhou Brhama Madhye Vishnur Anthe Deva Sada Shiva ।
Moorthy Thraya Swaroopaya Dathathreya Namosthuthe ॥
 
Bhogaalayaya Bhogaaya Yoga Yoyaya Dharine ।
Jithendriya Jithagnaya Dathathreya Namosthuthe ॥
 
Brhma Jnana Mayee Mudhra Vasthre Cha Akasa Bhoothale ।
Prgnana Gana Bhodaya Dathathreya Namosthuthe ॥
 
Sathya Roopa Sadachara Sathya Dharma Parayana ।
Sathyasraya Parokshaya Dathathreya Namosthuthe ॥ 9
Dattatreya Strotam

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top