गुरु स्तुति – मंत्र | Guru Stuti

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

Guru Stuti:- इस संसार में वही गुरू होता है जो हमें अन्धकार से प्रकाश की ओर ले जाने वाला होता है। अज्ञान से ज्ञान की ओर उन्मुख करने वाला होता है। अतः इस कालजयि गुरू शब्द की जितनी भी महिमा का गान करें वह उतना ही कम है। जब हमारे घर में किसी संतका या जिनसे हमने गुरुमंत्र लिया है उनका पदार्पण हो तो निम्नलिखित गुरु स्तुति करते हुए उनके मनः पूर्वक आरती उतारें एवं चरणों का पाद्य पूजन करें।

Guru Stuti
Guru Stuti

|| Guru Stuti ||

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥1
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥2

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परम्ब्रह्म तस्मै श्रीगुरवे नमः ॥3
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥4

चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥5
त्सर्वश्रुतिशिरोरत्नविराजित पदाम्बुजः ।
वेदान्ताम्बुजसूर्योयः तस्मै श्रीगुरवे नमः ॥6

चैतन्यः शाश्वतःशान्तो व्योमातीतो निरञ्जनः ।
बिन्दुनाद कलातीतः तस्मै श्रीगुरवे नमः ॥7
ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥8

अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥9
शोषणं भवसिन्धोश्च ज्ञापणं सारसम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥10

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥11
मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥12

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥13
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥14

Guru Stuti


गुरु का मंत्र क्या है?

ॐ ग्रां ग्रीं ग्रौं सः गुरुवे नमः। ॐ बृं बृहस्पतये नमः।


गुरु मंत्र कितने प्रकार के होते हैं?

शास्त्राधारित गुरु दीक्षा के तीन प्रकार के भेद वर्णित है।
ब्रह्म दीक्षा 2. शक्ति दीक्षा और 3. मंत्र दीक्षा।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top