Nee Dhatu Roop in Sanskrit | भ्वादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

Nee Dhatu Roop:- नमस्कार दोस्तों, आज आपको इस लेख से Nee Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। Nee Dhatu Roop के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको नी धातु रूप के बारे मे बता रहे  है। नी धातु का अर्थ है ‘ले जाना, to take’। यह भ्वादिगण तथा उभयपदी धातु है। सभी उभयपदी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- अर्च्, गुह्, अस्, भू-भव्, गम्, आदि। नी धातु के रूप संस्कृत में परस्मैपद एवं आत्मनेपद दोनों धातुओं में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Nee Dhatu Roop
Nee Dhatu Roop

Nee धातु भी दो प्रकार की होती है।

  1. परस्मैपद
  2. आत्मनेपद

नी धातु के रूप (Nee Dhatu Roop) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनयतिनयतःनयन्ति
मध्यम पुरुषनयसिनयथःनयथ
उत्तम पुरुषनयामिनयावःनयामः
Nee Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनेष्यतिनेष्यत:नेष्यन्ति
मध्यम पुरुषनेष्यसिनेष्यथ:नेष्यथ
उत्तम पुरुषनेष्यामिनेष्याव:नेष्याम:
Nee Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनयत्अनयताम्अनयन्
मध्यम पुरुषअनयःअनयतम्अनयत
उत्तम पुरुषअनयम्अनयावअनयाम
Nee Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनयतुनयताम्नयन्तु
मध्यम पुरुषनयनयतम्नयत
उत्तम पुरुषनयानिनयावनयाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनयेत्नयेताम्नयेयुः
मध्यम पुरुषनयेःनयेतम्नयेत
उत्तम पुरुषनयेयम्नयेवनयेम

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनैषीत्अनैष्टाम्अनैषुः
मध्यम पुरुषअनैषीःअनैष्टम्अनैष्ट
उत्तम पुरुषअनैषम्अनैष्वअनैष्म

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनिनायनिन्यतुःनिन्युः
मध्यम पुरुषनिनयिथनिन्यथुःनिन्य
उत्तम पुरुषनिनयनिन्यिवनिन्यिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनेतानेतारौनेतार:
मध्यम पुरुषनेतासिनेतास्थ:नेतास्थ
उत्तम पुरुषनेतास्मिनेतास्व:नेतास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनीयात्नीयास्ताम्नीयासुः
मध्यम पुरुषनीयाःनीयास्तम्नीयास्त
उत्तम पुरुषनीयासम्नीयास्वनीयास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनेष्यत्अनेष्यताम्अनेष्यन्
मध्यम पुरुषअनेष्यःअनेष्यतम्अनेष्यत
उत्तम पुरुषअनेष्यम्अनेष्यावअनेष्याम

नी धातु के रूप (Nee Dhatu Roop) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनयतेनयेतेनयन्ते
मध्यम पुरुषनयसेनयेथेनयध्वे
उत्तम पुरुषनयेनयावहेनयामहे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनेष्यतेनेष्येतेनेष्यन्ते
मध्यम पुरुषनेष्यसेनेष्येथेनेष्यध्वे
उत्तम पुरुषनेष्येनेष्यावहेनेष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनयतअनयेताम्अनयन्त
मध्यम पुरुषअनयथाःअनयेथाम्अनयध्वम्
उत्तम पुरुषअनयेअनयावहिअनयामहि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनयताम्नयेताम्नयन्ताम्
मध्यम पुरुषनयस्वनयेथाम्नयध्वम्
उत्तम पुरुषनयैनयावहैनयामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनयेतनयेयाताम्नयेरन्
मध्यम पुरुषनयेथाःनयेयाथाम्नयेध्वम्
उत्तम पुरुषनयेयनयेवहिनयेमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनेष्टअनेषाताम्अनेषत
मध्यम पुरुषअनेष्ठाःअनेषाथाम्अनेढ्वम्
उत्तम पुरुषअनेषिअनेष्वहिअनेष्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनिन्येनिन्यातेनिन्यिरे
मध्यम पुरुषनिन्यिषेनिन्याथेनिन्यिध्वे
उत्तम पुरुषनिन्येनिन्यिवहेनिन्यिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनेतानेतारौनेतार:
मध्यम पुरुषनेतासेनेतासाथेनेताध्वे
उत्तम पुरुषनेताहेनेतास्वहेनेतास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनेषीष्टनेषीयास्ताम्नेषीरन्
मध्यम पुरुषनेषीष्ठाःनेषीयास्थाम्नेषीढ्वम्
उत्तम पुरुषनेषीयनेषीवहिनेषीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनेष्यतअनेष्येताम्अनेष्यन्त
मध्यम पुरुषअनेष्यथाःअनेष्येथाम्अनेष्यध्वम्
उत्तम पुरुषअनेष्येअनेष्यावहिअनेष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर हमारी टीम शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top