श्री राम रक्षा स्तोत्रम् | Shri Ram Raksha Stotram

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

Shri Ram Raksha Stotram:- यदि आप सम्पूर्ण राम रक्षा स्तोत्र हिंदी में (Ram Raksha Stotra in hindi) पढ़ना चाहते है। ‘राम-राम’ का जप करने से मनुष्य के सभी कष्ट समाप्त हो जाते हैं। वह समस्त सुख-सम्पति तथा ऐश्वर्य प्राप्त कर लेता हैं। श्री राम रक्षा स्तोत्र ram raksha stotra का पाठ करने वालों को जीवन में आने वाले कष्टों से राहत मिलती है। जो पुण्यवान पुरुष रामबल से सम्पन्न इस राम रक्षा स्तोत्र का पाठ करता है, वह दीर्घायु, सुखी, पुत्रवान, विजयी और विनय सम्पन्न हो जाता है।

Shri Ram Raksha Stotram
Shri Ram Raksha Stotram

श्रीरामरक्षास्तोत्र

ॐ श्रीगणेशाय नमः
अस्य श्रीरामरक्षास्तोत्रमंत्रस्य . बुधकौशिक ऋषिः
श्रीसीतारामचंद्रो देवता . अनुष्टुप् छंदः
सीता शक्तिः . श्रीमद् हनुमान कीलकम्
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः

अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम्
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्
वामांकारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम्
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम्

इति ध्यानम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम् .. १
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. २
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्
स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. ३


रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्
शिरोमे राघवः पातु भालं दशरथात्मजः .. ४
कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. ५
जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. ६
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. ७
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. ८
जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः .. ९
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. १०
पातालभूतलव्योमचारिणश्छद्मचारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. ११
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. १२
जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम्
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. १३
वज्रपंजरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. १४
आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः
तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. १५
आरामः कल्पवृक्षाणां विरामः सकलापदाम्
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. १६
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ
पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. १७
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १८
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. १९
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् .. २०
सन्नद्धः कवची खड्गी चापबाणधरो युवा
गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. २१
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. २२
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. २३
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. २४
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. २५
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम्
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् .. २६
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः .. २७
श्रीराम राम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम .. २८
श्रीरामचंद्रचरणौ मनसा स्मरामि
श्रीरामचंद्रचरणौ वचसा गृणामि
श्रीरामचंद्रचरणौ शिरसा नमामि
श्रीरामचंद्रचरणौ शरणं प्रपद्ये .. २९
माता रामो मत्पिता रामचंद्रः
स्वामी रामो मत्सखा रामचंद्रः
सर्वस्वं मे रामचंद्रो दयालुः
नान्यं जाने नैव जाने न जाने .. ३०
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. ३१
लोकाभिरामं रणरंगधीरम्
राजीवनेत्रं रघुवंशनाथम्
कारुण्यरूपं करुणाकरं तम्
श्रीरामचंद्रम् शरणं प्रपद्ये .. ३२
मनोजवं मारुततुल्यवेगम्
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यम्
श्रीरामदूतं शरणं प्रपद्ये .. ३३
कूजंतं राम रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. ३४
आपदां अपहर्तारं दातारं सर्वसंपदाम्
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. ३५
भर्जनं भवबीजानां अर्जनं सुखसम्पदाम्
तर्जनं यमदूतानां राम रामेति गर्जनम् .. ३६

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. ३७
राम रामेति रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं रामनाम वरानने .. ३८
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्
श्रीसीतारामचंद्रार्पणमस्तुविनियोग:
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।
अथ ध्यानम्‌:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥
रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥
कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥
जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥
एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥
 पातालभूतल व्योम चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥
 सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥ 
रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥ 
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥ 
इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥ 
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥
श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥
श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥
माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने ॥30॥
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥ 
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥ 
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥ 
रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

Shri Ram Raksha Stotram

Shri Ram Raksha Stotram In English

Ram Raksha Stotra

Viniyogah
Aasya Shriramrakshastrotamantrasya budhkaushik hrishi:
ShriSitaramcandro devta anushtup Chanda: Sita shakti:
Shriman hanuman keelkam ShriRamcandapreetyeRthe
Ramrakshastotrajape vinyOgah:
Dhyan
Dhyaaedaajaanu baahum dhyaanam dhrit shar
dhanusham badhhpadmaasanastham
Peetam vaaso vasaanam navkamaldalspardhinetram prasannam
Vamaankaarooddh sita mukhkamal milallochanam neerdaabham
naanaalankaar deeptam dadhat murujataamandalam Ramchandram
Iti Dhyan

STOTRA
Charitam Raghunaathasya shut koti pravistaram I
Ekaikam aksharam punsaam mahaa paatak naashanam II 1 II
Dhyaatvaa nilotpal shyaamam Ramam rajeev lochanam I
Jaanaki lakshmanopetam jataa mukut manditam II 2 II
Saasitoor dhanurbaan paanim naktam charaantakam I
Swalilayaa jagat traatumaavirbhuntam ajam vibhum II 3 II
Ram rakshaam patthet praagyaha paapaghaneem sarv kaamdam I
Shiro may Raaghavah paatu bhaalam Dasharathaatmjah II 4 II
Kausalyeyo Drishau Paatu Vishvaamitra priyah shrutee I
Ghraanam paatu makha traataa mukham saumitrivatsala II 5 II
Jihvaam vidyaa nidhih paatu kanttham bharat vanditah
Skandhau divyaayudhah paatu bhujau bhagnesh kaarmukah II6II
Karau seetapatih paatu hridayam jaamadagnyajit I
Madhyam paatu khara dhwansi naabhim jaambvadaashrayah II7II
Sugriveshah katee paatu sakthini hanumat prabhuh I
Uru Raghoot tamah paatu rakshakul vinaashkrit II 8 II
Jaahnuni Setukrit Paatu janghey dasha mukhaantakah I
Paadau vibhishan shreedah paatu Ramokhilam vapuh II 9 II
Etaam Ram balopetaam rakshaam yah sukriti patthet I
Sa chiraayuh sukheeputri vijayi vinayi bhavet II 10 II
Paataal bhutalavyom chaari nash chadmchaarinah I
Na drashtumapi shaktaaste rakshitam ramnaambhih II 11 II
Rameti Rambhadreti Ramchandreti vaa smaran I
Naro na lipyate paapeir bhuktim muktim chavindati II 12 II
Jagat jaitreik mantrein Ram naam naabhi rakshitam I
Yah kantthe dhaareytasya karasthaah sarv siddhyah II 13 II
Vajra panjar naamedam yo Ramkavacham smaret I
Avyaa hataagyah sarvatra labhate jai mangalam II 14 II
Aadisht vaan yathaa swapne Ram rakshaimaam harah I
Tathaa likhit vaan praatah prabu dho budh kaushikah II 15 II
Aaraamah kalpa vrikshaanam viraamah sakalaapadaam I
Abhiraam strilokaanam Ramahi Shrimaansah nah prabhuh II 16 II
Tarunau roop sampannau sukumaarau mahaa balau I
Pundreek vishaalaakshau cheerkrishnaa jinaambarau II 17 II
Fala moolaa shinau daantau taapasau brahma chaarinau I
putrau dashrathasyetau bhraatarau Ram Lakshmanau II 18 II
Sharanyau sarv satvaanaam shreshtthau sarv dhanush mataam I
Rakshah kul nihantaarau traayetaam no raghuttamau II 19 II
Aattasajjadhanushaa vishusprishaa vakshyaashug nishang sanginau I
Rakshnaaya mum Ram lakshmanaa vagratah pathi sadaiv gachhtaam II 20 II
Sannadah kavachi khadagi chaap baan dharo yuvaa I
Gachhan manorathaa nashch Ramah paatu salakshmanah II 21 II
Ramo daashraltih shooro lakshmanaaru charo balee I
Kaakutsthah purushah purnah kausalyeyo raghuttmah II 22 II
Vedaant vedyo yagneshah puraan puru shottamah I
Jaanaki vallabhah shrimaan prameya paraakramah !! 23 II
Ityetaani japan nityam madabhaktah shraddhyaan vitah I
Ashvamedhaadhikam punyam sampraapnoti na sanshayah II24II
Ramam doorvaadal shyaamam padmaaksham peet vaasasam I
Stuvanti naambhirdivyern te sansaarino naraah II 25 II
Ramam Lakshman poorvajam raghuvaram sitapatim sundaram I
Kaakutstham karunarnvam gunnidhim viprapriyam dhaarmikam II 26 II
Raajendram satyasandham Dashrath tanayam shyaamalam shaantmurtium
Vande Lokaabhiraamam Raghukultilakam Raghavam Raavanaarim I
Ramaay Rambhadraay Ramchandraay Vedhasey
Raghunaathaay naathaay sitayah paataye namah II 27 II
Shri Ram Ram Raghunandan Ram Ram
Shri Ram Ram Bharataagraj Ram Ram
Shri Ram Ram Runkarkash Ram Ram
Shri Ram Ram Sharanam bhav Ram Ram II 28 II
Shri Ram Chandra Charan
Shri Ram Chandra Charanau manasaa smaraami
Shri Ram Chandra Charanau vachasaa grinaami
Shri Ram Chandra Charanau Shirasaa namaami
Shri Ram Chandra Charanau Sharanam prapadye II 29 II
Maataa Ramo Matpitaa. Ram Chandrah
Swaami Ramo matsakhaa Ram Chandrah
Sarvasvam may Ram Chandra Dayaalur
Naanyam jaane naive jaane na jaane II 30 II
Dakshiney Lakshmano yasya vaame cha janakaatmajaa I
Purato marutir yasya tama vande Raghunandanam II 31 II
Lokaabhi Ramam rana rangdheeram
Rajeev netram Raghuvansh naatham
Kaarunya roopam karunaa karantam
Shri Ram Chandram Sharanam prapadye II 32 II
Manojavam maarut tulya vegam
Jitendriyam buddhi mataam varishttham
Vaataatmjam vaanar youth mukhyam
Shri Ram dootam Sharanam prapadye II 33 II
Koojantam Ram raameti madhuram madhuraaksharam I
Aaruhya Kavitaa Shakhaam vande Vaalmikilokilam II 34 II
Aapdaampahar taaram daataaram sarvsampdaam I
Lokaabhiramam Shri Ramam bhooyo bhooyo namaamya hum II 35 II
Bharjanam bhav beejaanaam arjanam sukh sampdaam I
Tarjanam yum dootaanaam Ram Rameti garjanam II 36 II
Ramo Rajmani sadaa vijayate Ramam Ramesham bhaje
Ramenaa bhihtaa nishaacharchamoo Ramaay tasmai namah
Ramannaasti paraayanam partaram Ramasya daasosmyaham
Rame Chittalayah sadaa bhavtu me bho Ram maamudhhar II 37 II
Ram Rameti Rameti Ramey Rame manoramey I
Sahastra naam tatulyam Ram naam varaananey II 38 II.

राम रक्षा स्तोत्र कैसे पढ़ा जाता है?

राम स्त्रोत का सफल पाठ जातक के जीवन के विभिन्न पहलुओं में सफलता और समृद्धि लाता है। हालांकि काम के हिसाब से इसके तरीके में भी बदलाव देखने को मिलते हैं। इस स्तोत्र या स्तोत्र का 11 बार पाठ करना चाहिए। यह भी कहा गया है कि यदि श्री राम रक्षा स्तोत्र का 11 बार पाठ किया जाए तो इसका प्रभाव पूरे दिन बना रहता है। इसके पाठ की शुरुआत करने से पहले भगवान राम की स्तुति करनी चाहिए।

राम रक्षा स्त्रोत में कितने श्लोक हैं?

श्री राम रक्षा स्तोत्र में 38 श्लोक हैं।

भगवान राम का मंत्र क्या है?

ॐ श्री रामाय नमः॥ ॐ श्री रामाय नमः॥ श्री राम जय राम जय जय राम॥ श्री राम जया राम जया जय राम॥

श्रीराम कैसे दिखते थे?

चेहरा चंद्रमा के समान सौम्य, कांतिवाला कोमल और सुंदर था। उनकी आंखे बड़ी और कमल के समान थी। उन्नत नाक यानी चेहरे के अनुरुप सुडोल और बड़ी नाक थी। उनके होंठों का रंग लाल था और दाेनों होंठ समान थे। उनका पेट तीन रेखाओं से युक्त था। जिसे अतिशुभ माना गया है। श्रीराम के पैरों की लंबाई शरीर के उपरी हिस्से के समानुपात में थी।

यह स्तोत्र किनके द्वारा कीलित है?

यह स्तोत्र हनुमान जी द्वारा कीलित है।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top