श्री लक्ष्मी सुक्तम् – ॐ हिरण्यवर्णां | Sri Lakshmi Suktam

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

Sri Lakshmi Suktam:- मां लक्ष्मी अपने भक्तों की धन से जुड़ी हर तरह की समस्याएं दूर करती हैं। इतना ही नहीं, देवी साधकों को यश और कीर्ति भी देती हैं। इनकी पूजा से धन की प्राप्ति होती है। ऐसा कहा जाता है कि अगर लक्ष्मी रुष्ट हो जाएं, तो घोर दरिद्रता का सामना करना पड़ता है। देवी लक्ष्मी को प्रसन्न करने लिए सूक्त का पाठ करना चाहिए।

Sri Lakshmi Suktam
Sri Lakshmi Suktam

|| Sri Lakshmi Suktam ||

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥

॥ फलश्रुति ॥
पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥

य एवं वेद ।
ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्
ॐ शान्तिः शान्तिः शान्तिः ॥३७॥

|| Sri Lakshmi Suktam In English ||

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam ।
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥1॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ॥2॥

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim ।
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ॥3॥
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim ।
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ॥4॥

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam ।
Taam Padminiim-Iim Sharannam-Aham Prapadye lakssmiir-Me Nashyataam Tvaam Vrnne ॥5॥
Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah ।
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ॥6॥

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha ।
Praadurbhuuto[ah-A]smi Raassttresmin Kiirtim-Rddhim Dadaatu Me ॥7॥
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham ।
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ॥8॥

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim ।
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ॥9॥
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi ।
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ॥10॥

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ॥11॥
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe ।
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ॥12॥

Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim ।
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥13॥
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim ।
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥14॥

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo shvaan Vindeyam Puurussaan-Aham ॥15॥
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham ।
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ॥16॥

Padmaanane Padma Uuru Padma-Akssii Padmaa-Sambhave ।
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy-Aham ॥17॥
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane ।
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ॥18॥

Putra-Pautra Dhanam Dhaanyam Hasty-Ashvaadi-Gave Ratham ।
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ॥19॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥21॥

Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh ।
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ॥20॥
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih ।
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ॥22॥

Varssantu Te Vibhaavari Divo Abhrasya Vidyutah ।
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ॥23॥
Padma-Priye Padmini Padma-Haste Padmaalaye Padma-Dalaayata-Akssi ।
Vishva-Priye Vissnnu Manonukuule Tvat-Paada-Padmam Mayi Sannidhatsva ॥24॥

Yaa Saa Padmaasana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii ।
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ॥25॥
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih ।
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ॥26॥

Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim ।
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ॥27॥
Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam ।
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ॥28॥

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii ।
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ॥29॥
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamalaasana-Sthaam ।
Baalaarka Kotti Pratibhaam Tri-Netraam Bhajeham-Aadyaam Jagad-Iisvariim Tvaam ॥30॥

Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike ।
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ॥
Naaraayanni Namostu Te ॥ Naaraayanni Namostu Te ॥31॥
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe ।
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ॥32॥

Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam ।
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ॥33॥
Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।
Tan[t]-No Lakssmiih Pracodayaat ॥34॥

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate ।
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ॥35॥
Rnna-Rogaadi-Daaridrya-Paapa-Kssud-Apamrtyavah ।
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ॥36॥

Ya Evam Veda ।
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih ॥37॥

Sri Lakshmi Suktam


श्री लक्ष्मी सूक्त का पाठ कैसे करें?

शुक्रवार के दिन सुबह या फिर शाम को नहाकर ही इस पाठ को करें. इसमें शुद्धता का बहुत महत्व है। स्नान के बाद सफेद वस्त्र पहनकर घर में पूजा स्थान या फिर लक्ष्मी जी के मंदिर में ये पाठ करने उत्तम माना जाता है। देवी लक्ष्मी की षोडशोपचार पूजन कर लक्ष्मी जी के समक्ष घी का दीपक जलाये।


श्री सूक्त का पाठ कितनी बार करना चाहिए?

श्रीसूक्त का पाठ रोज करना चाहिए, लेकिन अगर समय न हो तो हर शुक्रवार को भी श्रीसूक्त का पाठ कर सकते है। श्रीसूक्त में सोलह मंत्र हैं। 1- ॐ हिरण्यवर्णां हरिणीं, सुवर्णरजतस्त्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आ वह ||

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top