Chint Dhatu Roop in Sanskrit | चुरादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, आज आपको इस लेख से Chint Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। चिन्त् धातु रूप के बारे मे काफी छात्रा सीखना चाहते हे और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको Chint Dhatu Roop के बारे मे बता रहे है। चिन्त् धातु का अर्थ है ‘सोचना, to think’। यह चुरादिगण तथा उभयपदी धातु है। सभी चुरादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- गण्,  चुर्, कथ्, पाल्, छिद्र, आदि। Chint Dhatu Roop संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Chint Dhatu Roop in Sanskrit

चिन्त् धातु के पांच लकार होते है

चिन्त् धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

चिन्त् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

 चिन्त् धातु के रूप (Dhatu Roop of Chint) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयतिचिन्तयतःचिन्तयन्ति
मध्यम पुरुषचिन्तयसिचिन्तयथःचिन्तयथ
उत्तम पुरुषचिन्तयामिचिन्तयावःचिन्तयामः
Chint Dhatu Roop

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयिष्यतिचिन्तयिष्यत:चिन्तयिष्यन्ति
मध्यम पुरुषचिन्तयिष्यसिचिन्तयिष्यथ:चिन्तयिष्यथ
उत्तम पुरुषचिन्तयिष्यामिचिन्तयिष्याव:चिन्तयिष्याम:
Chint Dhatu Roop

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचिन्तयत्अचिन्तयताम्अचिन्तयन्
मध्यम पुरुषअचिन्तयःअचिन्तयतम्अचिन्तयत
उत्तम पुरुषअचिन्तयम्अचिन्तयावअचिन्तयाम
Chint Dhatu Roop

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयतुचिन्तयताम्चिन्तयन्तु
मध्यम पुरुषचिन्तयचिन्तयतम्चिन्तयत
उत्तम पुरुषचिन्तयानिचिन्तयावचिन्तयाम
Chint Dhatu Roop

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयेत्चिन्तयेताम्चिन्तयेयुः
मध्यम पुरुषचिन्तयेःचिन्तयेतम्चिन्तयेत
उत्तम पुरुषचिन्तयेयम्चिन्तयेवचिन्तयेम
Chint Dhatu Roop

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचिचिन्तत्अचिचिन्तताम्अचिचिन्तन्
मध्यम पुरुषअचिचिन्तःअचिचिन्ततम्अचिचिन्तत
उत्तम पुरुषअचिचिन्तम्अचिचिन्तावअचिचिन्ताम
Chint Dhatu Roop

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयामासचिन्तयामासतुःचिन्तयामासुः
मध्यम पुरुषचिन्तयामासिथचिन्तयामासथुःचिन्तयामास
उत्तम पुरुषचिन्तयामासचिन्तयामासिवचिन्तयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयिताचिन्तयितारौचिन्तयितार:
मध्यम पुरुषचिन्तयितासिचिन्तयितास्थ:चिन्तयितास्थ
उत्तम पुरुषचिन्तयितास्मिचिन्तयितास्व:चिन्तयितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्त्यात्चिन्त्यास्ताम्चिन्त्यासुः
मध्यम पुरुषचिन्त्याःचिन्त्यास्तम्चिन्त्यास्त
उत्तम पुरुषचिन्त्यासम्चिन्त्यास्वचिन्त्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचिन्तयिष्यत्अचिन्तयिष्यताम्अचिन्तयिष्यन्
मध्यम पुरुषअचिन्तयिष्यःअचिन्तयिष्यतम्अचिन्तयिष्यत
उत्तम पुरुषअचिन्तयिष्यम्अचिन्तयिष्यावअचिन्तयिष्याम

चिन्त् धातु के रूप (Dhatu Roop of Chint) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयतेचिन्तयेतेचिन्तयन्ते
मध्यम पुरुषचिन्तयसेचिन्तयेथेचिन्तयध्वे
उत्तम पुरुषचिन्तयेचिन्तयावहेचिन्तयामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयिष्यतेचिन्तयिष्येतेचिन्तयिष्यन्ते
मध्यम पुरुषचिन्तयिष्यसेचिन्तयिष्येथेचिन्तयिष्यध्वे
उत्तम पुरुषचिन्तयिष्येचिन्तयिष्यावहेचिन्तयिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचिन्तयतअचिन्तयेताम्अचिन्तयन्त
मध्यम पुरुषअचिन्तयथाःअचिन्तयेथाम्अचिन्तयध्वम्
उत्तम पुरुषअचिन्तयेअचिन्तयावहिअचिन्तयामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयताम्चिन्तयेताम्चिन्तयन्ताम्
मध्यम पुरुषचिन्तयस्वचिन्तयेथाम्चिन्तयध्वम्
उत्तम पुरुषचिन्तयैचिन्तयावहैचिन्तयामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयेतचिन्तयेयाताम्चिन्तयेरन्
मध्यम पुरुषचिन्तयेथाःचिन्तयेयाथाम्चिन्तयेध्वम्
उत्तम पुरुषचिन्तयेयचिन्तयेवहिचिन्तयेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचिचिन्ततअचिचिन्तेताम्अचिचिन्तन्त
मध्यम पुरुषअचिचिन्तथाःअचिचिन्तेथाम्अचिचिन्तध्वम्
उत्तम पुरुषअचिचिन्तेअचिचिन्तावहिअचिचिन्तामहि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयामासचिन्तयामासतुःचिन्तयामासुः
मध्यम पुरुषचिन्तयामासिथचिन्तयामासथुःचिन्तयामास
उत्तम पुरुषचिन्तयामासचिन्तयामासिवचिन्तयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयिताचिन्तयिताचिन्तयितार:
मध्यम पुरुषचिन्तयितासेचिन्तयितासाथेचिन्तयिताध्वे
उत्तम पुरुषचिन्तयिताहेचिन्तयितास्वहेचिन्तयितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिन्तयिषीष्टचिन्तयिषीयास्ताम्चिन्तयिषीरन्
मध्यम पुरुषचिन्तयिषीष्ठाःचिन्तयिषीयास्थाम्चिन्तयिषीध्वम्
उत्तम पुरुषचिन्तयिषीयचिन्तयिषीवहिचिन्तयिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअचिन्तयिष्यतअचिन्तयिष्येताम्अचिन्तयिष्यन्त
मध्यम पुरुषअचिन्तयिष्यथाःअचिन्तयिष्येथाम्अचिन्तयिष्यध्वम्
उत्तम पुरुषअचिन्तयिष्येअचिन्तयिष्यावहिअचिन्तयिष्यामहि

आशा करता हूँ की आपको इस लेख से चिन्त् शब्द का रूप समझ में आया होगा अगर आपको इसके बारे में समझने में कोई दिक्कत हो या कोई सवाल है तो कमेंट बॉक्स में पूछ सकते है हमारी टीम आपके प्रश्न का उत्तर जरूर देंगे।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top