Kra Dhatu Roop in Sanskrit | तनादिगण तथा उभयपदी धातु रूप  

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Kra Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। कृ धातु का अर्थ है ‘करना, to do’। यह तनादिगण तथा उभयपदी धातु है। सभी तनादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- कृ आदि। कृ धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Kra Dhatu Roop in Sanskrit

कृ धातु के पांच लकार होते है

कृ धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

कृ धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

 कृ धातु के रूप (Dhatu Roop of Kra) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकरोतिकुरुतःकुर्वन्ति
मध्यम पुरुषकरोषिकुरुथःकुरुथ
उत्तम पुरुषकरोमिकुर्वःकुर्मः
Kra Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकरिष्यतिकरिष्यत:करिष्यन्ति
मध्यम पुरुषकरिष्यसिकरिष्यथ:करिष्यथ
उत्तम पुरुषकरिष्यामिकरिष्याव:करिष्याम:
Kra Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकरोत्अकुरुताम्अकुर्वन्
मध्यम पुरुषअकरोःअकुरुतम्अकुरुत
उत्तम पुरुषअकरवम्अकुर्वअकुर्म
Kra Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकरोतुकुरुताम्कुर्वन्तु
मध्यम पुरुषकुरुकुरुतम्कुरुत
उत्तम पुरुषकरवाणिकरवावकरवाम
Kra Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकुर्यात्कुर्याताम्कुर्युः
मध्यम पुरुषकुर्याःकुर्यातम्कुर्यात
उत्तम पुरुषकुर्याम्कुर्यावकुर्याम
Kra Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकार्षीत्अकार्ष्टाम्अकार्षुः
मध्यम पुरुषअकार्षीःअकार्ष्टम्अकार्ष्ट
उत्तम पुरुषअकार्षम्अकार्ष्वअकार्ष्म
Kra Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचकारचक्रतुःचक्रुः
मध्यम पुरुषचकर्थचक्रथुःचक्र
उत्तम पुरुषचकर / चकारचकृवचकृम
Kra Dhatu Roop

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकर्ताकर्तारौकर्तार:
मध्यम पुरुषकर्तासिकर्तास्थ:कर्तास्थ
उत्तम पुरुषकर्तास्मिकर्तास्व:कर्तास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रियात्क्रियास्ताम्क्रियासुः
मध्यम पुरुषक्रियाःक्रियास्तम्क्रियास्त
उत्तम पुरुषक्रियासम्क्रियास्वक्रियास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकरिष्यत्अकरिष्यताम्अकरिष्यन्
मध्यम पुरुषअकरिष्यःअकरिष्यतम्अकरिष्यत
उत्तम पुरुषअकरिष्यम्अकरिष्यावअकरिष्याम

कृ धातु के रूप (Dhatu Roop of Kra) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकुरुतेकुर्वातेकुर्वते
मध्यम पुरुषकुरुषेकुर्वाथेकुरुध्वे
उत्तम पुरुषकुर्वेकुर्वहेकुर्महे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकरिष्यतेकरिष्येतेकरिष्यन्ते
मध्यम पुरुषकरिष्यसेकरिष्येथेकरिष्यध्वे
उत्तम पुरुषकरिष्येकरिष्यावहेकरिष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकुरुतअकुर्वाताम्अकुर्वत
मध्यम पुरुषअकुरुथाःअकुर्वाथाम्अकुरुध्वम्
उत्तम पुरुषअकुर्विअकुर्वहिअकुर्महि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकुरुताम्कुर्वाताम्कुर्वताम्
मध्यम पुरुषकुरुष्वकुर्वाथाम्कुरुध्वम्
उत्तम पुरुषकरवैकरवावहैकरवामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकुर्वीतकुर्वीयाताम्कुर्वीरन्
मध्यम पुरुषकुर्वीथाःकुर्वीयाथाम्कुर्वीध्वम्
उत्तम पुरुषकुर्वीयकुर्वीवहिकुर्वीमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकृतअकृषाताम्अकृषत
मध्यम पुरुषअकृथाःअकृषाथाम्अकृढ्वम्
उत्तम पुरुषअकृषिअकृष्वहिअकृष्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचक्रेचक्रातेचक्रिरे
मध्यम पुरुषचकृषेचक्राथेचकृढ्वे
उत्तम पुरुषचक्रेचकृवहेचकृमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकर्ताकर्तारौकर्तार:
मध्यम पुरुषकर्तासेकर्तासाथेकर्ताध्वे
उत्तम पुरुषकर्ताहेकर्तास्वहेकर्तास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकृषीष्टकृषीयास्ताम्कृषीरन्
मध्यम पुरुषकृषीष्ठाःकृषीयास्थाम्कृषीध्वम्
उत्तम पुरुषकृषीयकृषीवहिकृषीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकरिष्यतअकरिष्येताम्अकरिष्यन्त
मध्यम पुरुषअकरिष्यथाःअकरिष्येथाम्अकरिष्यध्वम्
उत्तम पुरुषअकरिष्येअकरिष्यावहिअकरिष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top