Kri Dhatu Roop in Sanskrit | क्रयादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत पू रूप से बने Kri Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। क्री धातु का अर्थ है ‘खरीदना, to buy’। यह क्रयादिगण तथा उभयपदी धातु है। सभी क्रयादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- ज्ञा, पू आदि। क्री धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Kri Dhatu Roop in Sanskrit

क्री धातु के पांच लकार होते है

क्री धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

क्री धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

क्री धातु के रूप (Dhatu Roop of Kri) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणातिक्रीणीतःक्रीणन्ति
मध्यम पुरुषक्रीणासिक्रीणीथःक्रीणीथ
उत्तम पुरुषक्रीणामिक्रीणीवःक्रीणीमः
Kri Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रेष्यतिक्रेष्यत:क्रेष्यन्ति
मध्यम पुरुषक्रेष्यसिक्रेष्यथ:क्रेष्यथ
उत्तम पुरुषक्रेष्यामिक्रेष्याव:क्रेष्याम:
Kri Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीणात्अक्रीणीताम्अक्रीणन्
मध्यम पुरुषअक्रीणाःअक्रीणीतम्अक्रीणीत
उत्तम पुरुषअक्रीणाम्अक्रीणीवअक्रीणीम
Kri Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणातुक्रीणीताम्क्रीणन्तु
मध्यम पुरुषक्रीणीहिक्रीणीतम्क्रीणीत
उत्तम पुरुषक्रीणानिक्रीणावक्रीणाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणीयात्क्रीणीयाताम्क्रीणीयुः
मध्यम पुरुषक्रीणीयाःक्रीणीयातम्क्रीणीयात
उत्तम पुरुषक्रीणीयाम्क्रीणीयावक्रीणीयाम
Kri Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रैषीत्अक्रैष्टाम्अक्रैषुः
मध्यम पुरुषअक्रैषीःअक्रैष्टम्अक्रैष्ट
उत्तम पुरुषअक्रैषम्अक्रैष्वअक्रैष्म
Kri Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिक्रायचिक्रियतुःचिक्रियुः
मध्यम पुरुषचिक्रयिथचिक्रियथुःचिक्रिय
उत्तम पुरुषचिक्रय / चिक्रायचिक्रियिवचिक्रियिम
Kri Dhatu Roop

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रेताक्रेतारौक्रेतार:
मध्यम पुरुषक्रेतासिक्रेतास्थ:क्रेतास्थ
उत्तम पुरुषक्रेतास्मिक्रेतास्व:क्रेतास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीयात्क्रीयास्ताम्क्रीयासुः
मध्यम पुरुषक्रीयाःक्रीयास्तम्क्रीयास्त
उत्तम पुरुषक्रीयासम्क्रीयास्वक्रीयास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रेष्यत्अक्रेष्यताम्अक्रेष्यन्
मध्यम पुरुषअक्रेष्यःअक्रेष्यतम्अक्रेष्यत
उत्तम पुरुषअक्रेष्यम्अक्रेष्यावअक्रेष्याम

क्री धातु के रूप (Dhatu Roop of Kri) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणीतेक्रीणातेक्रीणते
मध्यम पुरुषक्रीणीषेक्रीणाथेक्रीणीध्वे
उत्तम पुरुषक्रीणेक्रीणीवहेक्रीणीमहे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रेष्यतेक्रेष्येतेक्रेष्यन्ते
मध्यम पुरुषक्रेष्यसेक्रेष्येथेक्रेष्यध्वे
उत्तम पुरुषक्रेष्येक्रेष्यावहेक्रेष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीणीतअक्रीणाताम्अक्रीणत
मध्यम पुरुषअक्रीणीथाःअक्रीणाथाम्अक्रीणीध्वम्
उत्तम पुरुषअक्रीणिअक्रीणीवहिअक्रीणीमहि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणीताम्क्रीणाताम्क्रीणताम्
मध्यम पुरुषक्रीणीष्वक्रीणाथाम्क्रीणीध्वम्
उत्तम पुरुषक्रीणैक्रीणावहैक्रीणामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणीतक्रीणीयाताम्क्रीणीरन्
मध्यम पुरुषक्रीणीथाःक्रीणीयाथाम्क्रीणीध्वम्
उत्तम पुरुषक्रीणीयक्रीणीवहिक्रीणीमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रेष्टअक्रेषाताम्अक्रेषत
मध्यम पुरुषअक्रेष्ठाःअक्रेषाथाम्अक्रेढ्वम्
उत्तम पुरुषअक्रेषिअक्रेष्वहिअक्रेष्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिक्रियेचिक्रियातेचिक्रियिरे
मध्यम पुरुषचिक्रियिषेचिक्रियाथेचिक्रियिढ्वे
उत्तम पुरुषचिक्रियेचिक्रियिवहेचिक्रियिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रेताक्रेताक्रेतार:
मध्यम पुरुषक्रेतासेक्रेतासाथेक्रेताध्वे
उत्तम पुरुषक्रेताहेक्रेतास्वहेक्रेतास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रेषीष्टक्रेषीयास्ताम्क्रेषीरन्
मध्यम पुरुषक्रेषीष्ठाःक्रेषीयास्थाम्क्रेषीध्वम्
उत्तम पुरुषक्रेषीयक्रेषीवहिक्रेषीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रेष्यतअक्रेष्येताम्अक्रेष्यन्त
मध्यम पुरुषअक्रेष्यथाःअक्रेष्येथाम्अक्रेष्यध्वम्
उत्तम पुरुषअक्रेष्येअक्रेष्यावहिअक्रेष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top