नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत पू रूप से बने Kri Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। क्री धातु का अर्थ है ‘खरीदना, to buy’। यह क्रयादिगण तथा उभयपदी धातु है। सभी क्रयादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- ज्ञा, पू आदि। क्री धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।
Table of Contents
क्री धातु के पांच लकार होते है
क्री धातु के पांच लकार इस प्रकार है
लट् लकार – वर्तमान काल
लोट् लकार – आदेशवाचक
लङ् लकार – भूतकाल
विधिलिङ् लकार – चाहिए के अर्थ में
लृट् लकार – भविष्यत् काल
क्री धातु के रूप भी दो प्रकार के होते है
परस्मैपद
आत्मनेपद
क्री धातु के रूप (Dhatu Roop of Kri) – परस्मैपद
1 . लट् लकार – वर्तमान काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणाति
क्रीणीतः
क्रीणन्ति
मध्यम पुरुष
क्रीणासि
क्रीणीथः
क्रीणीथ
उत्तम पुरुष
क्रीणामि
क्रीणीवः
क्रीणीमः
Kri Dhatu Roop
2. लृट् लकार – भविष्यत काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेष्यति
क्रेष्यत:
क्रेष्यन्ति
मध्यम पुरुष
क्रेष्यसि
क्रेष्यथ:
क्रेष्यथ
उत्तम पुरुष
क्रेष्यामि
क्रेष्याव:
क्रेष्याम:
Kri Dhatu Roop
3. लङ् लकार – भूतकाल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रीणात्
अक्रीणीताम्
अक्रीणन्
मध्यम पुरुष
अक्रीणाः
अक्रीणीतम्
अक्रीणीत
उत्तम पुरुष
अक्रीणाम्
अक्रीणीव
अक्रीणीम
Kri Dhatu Roop
4. लोट् लकार – आज्ञा के अर्थ में
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणातु
क्रीणीताम्
क्रीणन्तु
मध्यम पुरुष
क्रीणीहि
क्रीणीतम्
क्रीणीत
उत्तम पुरुष
क्रीणानि
क्रीणाव
क्रीणाम
5. विधिलिङ् लकार – चाहिए के अर्थ में
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीयात्
क्रीणीयाताम्
क्रीणीयुः
मध्यम पुरुष
क्रीणीयाः
क्रीणीयातम्
क्रीणीयात
उत्तम पुरुष
क्रीणीयाम्
क्रीणीयाव
क्रीणीयाम
Kri Dhatu Roop
6. लुङ् लकार – सामान्य भूतकाल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रैषीत्
अक्रैष्टाम्
अक्रैषुः
मध्यम पुरुष
अक्रैषीः
अक्रैष्टम्
अक्रैष्ट
उत्तम पुरुष
अक्रैषम्
अक्रैष्व
अक्रैष्म
Kri Dhatu Roop
7. लिट् लकार – परोक्ष भूतकाल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
चिक्राय
चिक्रियतुः
चिक्रियुः
मध्यम पुरुष
चिक्रयिथ
चिक्रियथुः
चिक्रिय
उत्तम पुरुष
चिक्रय / चिक्राय
चिक्रियिव
चिक्रियिम
Kri Dhatu Roop
8. लुट् लकार – अनद्यतन भविष्य काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेता
क्रेतारौ
क्रेतार:
मध्यम पुरुष
क्रेतासि
क्रेतास्थ:
क्रेतास्थ
उत्तम पुरुष
क्रेतास्मि
क्रेतास्व:
क्रेतास्म:
9. आशिर्लिङ् लकार – आशीर्वाद हेतु
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीयात्
क्रीयास्ताम्
क्रीयासुः
मध्यम पुरुष
क्रीयाः
क्रीयास्तम्
क्रीयास्त
उत्तम पुरुष
क्रीयासम्
क्रीयास्व
क्रीयास्म
10. लृङ् लकार – हेतुहेतुमद् भविष्य काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रेष्यत्
अक्रेष्यताम्
अक्रेष्यन्
मध्यम पुरुष
अक्रेष्यः
अक्रेष्यतम्
अक्रेष्यत
उत्तम पुरुष
अक्रेष्यम्
अक्रेष्याव
अक्रेष्याम
क्री धातु के रूप (Dhatu Roop of Kri) – आत्मनेपद
1 . लट् लकार – वर्तमान काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीते
क्रीणाते
क्रीणते
मध्यम पुरुष
क्रीणीषे
क्रीणाथे
क्रीणीध्वे
उत्तम पुरुष
क्रीणे
क्रीणीवहे
क्रीणीमहे
2. लृट् लकार – भविष्यत काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेष्यते
क्रेष्येते
क्रेष्यन्ते
मध्यम पुरुष
क्रेष्यसे
क्रेष्येथे
क्रेष्यध्वे
उत्तम पुरुष
क्रेष्ये
क्रेष्यावहे
क्रेष्यामहे
3. लङ् लकार – भूतकाल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रीणीत
अक्रीणाताम्
अक्रीणत
मध्यम पुरुष
अक्रीणीथाः
अक्रीणाथाम्
अक्रीणीध्वम्
उत्तम पुरुष
अक्रीणि
अक्रीणीवहि
अक्रीणीमहि
4. लोट् लकार – आज्ञा के अर्थ में
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीताम्
क्रीणाताम्
क्रीणताम्
मध्यम पुरुष
क्रीणीष्व
क्रीणाथाम्
क्रीणीध्वम्
उत्तम पुरुष
क्रीणै
क्रीणावहै
क्रीणामहै
5. विधिलिङ् लकार – चाहिए के अर्थ में
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीत
क्रीणीयाताम्
क्रीणीरन्
मध्यम पुरुष
क्रीणीथाः
क्रीणीयाथाम्
क्रीणीध्वम्
उत्तम पुरुष
क्रीणीय
क्रीणीवहि
क्रीणीमहि
6. लुङ् लकार – सामान्य भूतकाल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रेष्ट
अक्रेषाताम्
अक्रेषत
मध्यम पुरुष
अक्रेष्ठाः
अक्रेषाथाम्
अक्रेढ्वम्
उत्तम पुरुष
अक्रेषि
अक्रेष्वहि
अक्रेष्महि
7. लिट् लकार – परोक्ष भूतकाल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
चिक्रिये
चिक्रियाते
चिक्रियिरे
मध्यम पुरुष
चिक्रियिषे
चिक्रियाथे
चिक्रियिढ्वे
उत्तम पुरुष
चिक्रिये
चिक्रियिवहे
चिक्रियिमहे
8. लुट् लकार – अनद्यतन भविष्य काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेता
क्रेता
क्रेतार:
मध्यम पुरुष
क्रेतासे
क्रेतासाथे
क्रेताध्वे
उत्तम पुरुष
क्रेताहे
क्रेतास्वहे
क्रेतास्महे
9. आशिर्लिङ् लकार – आशीर्वाद हेतु
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेषीष्ट
क्रेषीयास्ताम्
क्रेषीरन्
मध्यम पुरुष
क्रेषीष्ठाः
क्रेषीयास्थाम्
क्रेषीध्वम्
उत्तम पुरुष
क्रेषीय
क्रेषीवहि
क्रेषीमहि
10. लृङ् लकार – हेतुहेतुमद् भविष्य काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रेष्यत
अक्रेष्येताम्
अक्रेष्यन्त
मध्यम पुरुष
अक्रेष्यथाः
अक्रेष्येथाम्
अक्रेष्यध्वम्
उत्तम पुरुष
अक्रेष्ये
अक्रेष्यावहि
अक्रेष्यामहि
आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।