Krudh Dhatu Roop in Sanskrit | दिवादिगण तथा परस्मैपदी धातु 

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Krudh Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। संस्कृत भाषा में वाक्य का निर्माण करने के लिए धातु के रूप बनते है। वाक्य के लिए एक धातु के कई रूप हो सकते है। क्रुध् धातु का अर्थ है ‘क्रोध करना, to angry’। यह दिवादिगण तथा परस्मैपदी धातु है। सभी दिवादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- विद्, दिव्, जन्, नृत्, नश्, शम्, सिव् आदि। Krudh Dhatu Roop संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Krudh Dhatu Roop in Sanskrit

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रुध्यतिक्रुध्यतःक्रुध्यन्ति
मध्यम पुरुषक्रुध्यसिक्रुध्यथःक्रुध्यथ
उत्तम पुरुषक्रुध्यामिक्रुध्यावःक्रुध्यामः
Krudh Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रोत्स्यतिक्रोत्स्यत:क्रोत्स्यन्ति
मध्यम पुरुषक्रोत्स्यसिक्रोत्स्यथ:क्रोत्स्यथ
उत्तम पुरुषक्रोत्स्यामिक्रोत्स्याव:क्रोत्स्याम:
Krudh Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रुध्यत्अक्रुध्यताम्अक्रुध्यन्
मध्यम पुरुषअक्रुध्यःअक्रुध्यतम्अक्रुध्यत
उत्तम पुरुषअक्रुध्यम्अक्रुध्यावअक्रुध्याम

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रुध्यतुक्रुध्यताम्क्रुध्यन्तु
मध्यम पुरुषक्रुध्यक्रुध्यतम्क्रुध्यत
उत्तम पुरुषक्रुध्यानिक्रुध्यावक्रुध्याम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रुध्येत्क्रुध्येताम्क्रुध्येयुः
मध्यम पुरुषक्रुध्येःक्रुध्येतम्क्रुध्येत
उत्तम पुरुषक्रुध्येयम्क्रुध्येवक्रुध्येम

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रुधअक्रुधताम्अक्रुधन्
मध्यम पुरुषअक्रुधःअक्रुधतम्अक्रुधत
उत्तम पुरुषअक्रुधम्अक्रुधावअक्रुधाम

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचुक्रोधचुक्रुधतुःचुक्रुधुः
मध्यम पुरुषचुक्रोधिथचुक्रुधथुःचुक्रुध
उत्तम पुरुषचुक्रोधचुक्रुधिवचुक्रुधिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रोद्धाक्रोद्धारौक्रोद्धार:
मध्यम पुरुषक्रोद्धासिक्रोद्धास्थ:क्रोद्धास्थ
उत्तम पुरुषक्रोद्धास्मिक्रोद्धास्व:क्रोद्धास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रुध्यात्क्रुध्यास्ताम्क्रुध्यासुः
मध्यम पुरुषक्रुध्याःक्रुध्यास्तम्क्रुध्यास्त
उत्तम पुरुषक्रुध्यासम्क्रुध्यास्वक्रुध्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रोत्स्यत्अक्रोत्स्यताम्अक्रोत्स्यन्
मध्यम पुरुषअक्रोत्स्यःअक्रोत्स्यतम्अक्रोत्स्यत
उत्तम पुरुषअक्रोत्स्यम्अक्रोत्स्यावअक्रोत्स्याम

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top