Pal Dhatu Roop in Sanskrit | चुरादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, आज आपको इस लेख से Pal Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। पाल् धातु रूप के बारे मे काफी छात्रा सीखना चाहते हे और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको Pal Dhatu Roop के बारे मे बता रहे है। पाल् धातु का अर्थ है ‘पालना करना, to abide’। यह चुरादिगण तथा उभयपदी धातु है। सभी चुरादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे-  कथ्, चुर्, चिन्त्, गण्, छिद्र आदि। 

Pal Dhatu Roop

पाल् धातु के पांच लकार होते है

पाल् धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

पाल् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

पाल् धातु के रूप (Dhatu Roop of Pal) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)  

पुरुषएकवचन   द्विवचनबहुवचन
प्रथम पुरुषपालयतिपालयतःपालयन्ति
मध्यम पुरुषपालयसिपालयथःपालयथ
उत्तम पुरुषपालयामिपालयावःपालयामः
Pal Dhatu Roop

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयिष्यतिपालयिष्यत:पालयिष्यन्ति
मध्यम पुरुषपालयिष्यसिपालयिष्यथ:पालयिष्यथ
उत्तम पुरुषपालयिष्यामिपालयिष्याव:पालयिष्याम:
Pal Dhatu Roop

3. लङ् लकार (भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपालयत्अपालयताम्अपालयन्
मध्यम पुरुषअपालयःअपालयतम्अपालयत
उत्तम पुरुषअपालयम्अपालयावअपालयाम
Pal Dhatu Roop

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयतुपालयताम्पालयन्तु
मध्यम पुरुषपालयपालयतम्पालयत
उत्तम पुरुषपालयानिपालयावपालयाम
Pal Dhatu Roop

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयेत्पालयेताम्पालयेयुः
मध्यम पुरुषपालयेःपालयेतम्पालयेत
उत्तम पुरुषपालयेयम्पालयेवपालयेम
Pal Dhatu Roop

6. लुङ् लकार (सामान्य भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपीपलत्अपीपलताम्अपीपलन्
मध्यम पुरुषअपीपलःअपीपलतम्अपीपलत
उत्तम पुरुषअपीपलम्अपीपलावअपीपलाम
Pal Dhatu Roop

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयामासपालयामासतुःपालयामासुः
मध्यम पुरुषपालयामासिथपालयामासथुःपालयामास
उत्तम पुरुषपालयामासपालयामासिवपालयामासिम
Pal Dhatu Roop

8. लुट् लकार (अनद्यतन भविष्य काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयितापालयितारौपालयितार:
मध्यम पुरुषपालयितासिपालयितास्थ:पालयितास्थ
उत्तम पुरुषपालयितास्मिपालयितास्व:पालयितास्म:
Pal Dhatu Roop

9. आशिर्लिङ् लकार (आशीर्वाद हेतु)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपाल्यात्पाल्यास्ताम्पाल्यासुः
मध्यम पुरुषपाल्याःपाल्यास्तम्पाल्यास्त
उत्तम पुरुषपाल्यासम्पाल्यास्वपाल्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपालयिष्यत्अपालयिष्यताम्अपालयिष्यन्
मध्यम पुरुषअपालयिष्यःअपालयिष्यतम्अपालयिष्यत
उत्तम पुरुषअपालयिष्यम्अपालयिष्यावअपालयिष्याम

पाल् धातु के रूप (Dhatu Roop of Pal) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयतेपालयेतेपालयन्ते
मध्यम पुरुषपालयसेपालयेथेपालयध्वे
उत्तम पुरुषपालयेपालयावहेपालयामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयिष्यतेपालयिष्येतेपालयिष्यन्ते
मध्यम पुरुषपालयिष्यसेपालयिष्येथेपालयिष्यध्वे
उत्तम पुरुषपालयिष्येपालयिष्यावहेपालयिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपालयतअपालयेताम्अपालयन्त
मध्यम पुरुषअपालयथाःअपालयेथाम्अपालयध्वम्
उत्तम पुरुषअपालयेअपालयावहिअपालयामहि

4. लोट् लकार (आज्ञा के अर्थ में)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयताम्पालयेताम्पालयन्ताम्
मध्यम पुरुषपालयस्वपालयेथाम्पालयध्वम्
उत्तम पुरुषपालयैपालयावहैपालयामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयेतपालयेयाताम्पालयेरन्
मध्यम पुरुषपालयेथाःपालयेयाथाम्पालयेध्वम्
उत्तम पुरुषपालयेयपालयेवहिपालयेमहि

6. लुङ् लकार (सामान्य भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपीपलतअपीपलेताम्अपीपलन्त
मध्यम पुरुषअपीपलथाःअपीपलेथाम्अपीपलध्वम्
उत्तम पुरुषअपीपलेअपीपलावहिअपीपलामहि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयामासपालयामासतुःपालयामासुः
मध्यम पुरुषपालयामासिथपालयामासथुःपालयामास
उत्तम पुरुषपालयामासपालयामासिवपालयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयितापालयितापालयितार:
मध्यम पुरुषपालयितासेपालयितासाथेपालयिताध्वे
उत्तम पुरुषपालयिताहेपालयितास्वहेपालयितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयिषीष्टपालयिषीयास्ताम्पालयिषीरन्
मध्यम पुरुषपालयिषीष्ठाःपालयिषीयास्थाम्पालयिषीध्वम्
उत्तम पुरुषपालयिषीयपालयिषीवहिपालयिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपालयिष्यतअपालयिष्येताम्अपालयिष्यन्त
मध्यम पुरुषअपालयिष्यथाःअपालयिष्येथाम्अपालयिष्यध्वम्
उत्तम पुरुषअपालयिष्येअपालयिष्यावहिअपालयिष्यामहि

आशा करता हूँ की आपको इस लेख से पाल् धातु का रूप समझ में आया होगा अगर आपको इसके बारे में समझने में कोई दिक्कत हो या कोई सवाल है तो कमेंट बॉक्स में पूछ सकते है हमारी टीम आपके प्रश्न का उत्तर जरूर देंगे।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top