Kship Dhatu Roop in Sanskrit | तुदादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Kship Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। संस्कृत भाषा में वाक्य का निर्माण करने के लिए धातु के रूप बनते है। वाक्य के लिए एक धातु के कई रूप हो सकते है। क्षिप् धातु का अर्थ है ‘फेंकना, to throw’। यह तुदादिगण तथा उभयपदी धातु है। सभी तुदादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- इष्, स्पृश्, प्रछ्/प्रच्‍छ्, तुद्, मिल्, मुच्/मुञ्च्, मृ, विश्, सिच्/सिञ्च आदि। क्षिप् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Kship Dhatu Roop in Sanskrit

क्षिप् धातु के पांच लकार होते है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

क्षिप् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

 क्षिप् धातु के रूप (Dhatu Roop of Kship) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिपतिक्षिपतःक्षिपन्ति
मध्यम पुरुषक्षिपसिक्षिपथःक्षिपथ
उत्तम पुरुषक्षिपामिक्षिपावःक्षिपामः
Kship Dhatu Roop

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षेप्स्यतिक्षेप्स्यत:क्षेप्स्यन्ति
मध्यम पुरुषक्षेप्स्यसिक्षेप्स्यथ:क्षेप्स्यथ
उत्तम पुरुषक्षेप्स्यामिक्षेप्स्याव:क्षेप्स्याम:
Kship Dhatu Roop

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्षिपत्अक्षिपताम्अक्षिपन्
मध्यम पुरुषअक्षिपःअक्षिपतम्अक्षिपत
उत्तम पुरुषअक्षिपम्अक्षिपावअक्षिपाम
Kship Dhatu Roop

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिपतुक्षिपताम्क्षिपन्तु
मध्यम पुरुषक्षिपक्षिपतम्क्षिपत
उत्तम पुरुषक्षिपाणिक्षिपावक्षिपाम
Kship Dhatu Roop

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिपेत्क्षिपेताम्क्षिपेयुः
मध्यम पुरुषक्षिपेःक्षिपेतम्क्षिपेत
उत्तम पुरुषक्षिपेयम्क्षिपेवक्षिपेम
Kship Dhatu Roop

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्षैप्सीत्अक्षैप्ताम्अक्षैप्सुः
मध्यम पुरुषअक्षैप्सीःअक्षैप्तम्अक्षैप्त
उत्तम पुरुषअक्षैप्सम्अक्षैप्स्वअक्षैप्स्म
Kship Dhatu Roop

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिक्षेपचिक्षिपतुःचिक्षिपुः
मध्यम पुरुषचिक्षेपिथचिक्षिपथुःचिक्षिप
उत्तम पुरुषचिक्षेपचिक्षिपिवचिक्षिपिम
Kship Dhatu Roop

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षेप्ताक्षेप्तारौक्षेप्तार:
मध्यम पुरुषक्षेप्तासिक्षेप्तास्थ:क्षेप्तास्थ
उत्तम पुरुषक्षेप्तास्मिक्षेप्तास्व:क्षेप्तास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिप्यात्क्षिप्यास्ताम्क्षिप्यासुः
मध्यम पुरुषक्षिप्याःक्षिप्यास्तम्क्षिप्यास्त
उत्तम पुरुषक्षिप्यासम्क्षिप्यास्वक्षिप्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्षेप्स्यत्अक्षेप्स्यताम्अक्षेप्स्यन्
मध्यम पुरुषअक्षेप्स्यःअक्षेप्स्यतम्अक्षेप्स्यत
उत्तम पुरुषअक्षेप्स्यम्अक्षेप्स्यावअक्षेप्स्याम

क्षिप् धातु के रूप (Dhatu Roop of Kship) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिपतेक्षिपेतेक्षिपन्ते
मध्यम पुरुषक्षिपसेक्षिपेथेक्षिपध्वे
उत्तम पुरुषक्षिपेक्षिपावहेक्षिपामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षेप्स्यतेक्षेप्स्येतेक्षेप्स्यन्ते
मध्यम पुरुषक्षेप्स्यसेक्षेप्स्येथेक्षेप्स्यध्वे
उत्तम पुरुषक्षेप्स्येक्षेप्स्यावहेक्षेप्स्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्षिपतअक्षिपेताम्अक्षिपन्त
मध्यम पुरुषअक्षिपथाःअक्षिपेथाम्अक्षिपध्वम्
उत्तम पुरुषअक्षिपेअक्षिपावहिअक्षिपामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिपताम्क्षिपेताम्क्षिपन्ताम्
मध्यम पुरुषक्षिपस्वक्षिपेथाम्क्षिपध्वम्
उत्तम पुरुषक्षिपैक्षिपावहैक्षिपामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिपेतक्षिपेयाताम्क्षिपेरन्
मध्यम पुरुषक्षिपेथाःक्षिपेयाथाम्क्षिपेध्वम्
उत्तम पुरुषक्षिपेयक्षिपेवहिक्षिपेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्षिप्तअक्षिप्साताम्अक्षिप्सत
मध्यम पुरुषअक्षिप्थाःअक्षिप्साथाम्अक्षिब्ध्वम्
उत्तम पुरुषअक्षिप्सिअक्षिप्स्वहिअक्षिप्स्महि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिक्षिपेचिक्षिपातेचिक्षिपिरे
मध्यम पुरुषचिक्षिपिषेचिक्षिपाथेचिक्षिपिध्वे
उत्तम पुरुषचिक्षिपेचिक्षिपिवहेचिक्षिपिमहे

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षेप्ताक्षेप्तारौक्षेप्तार:
मध्यम पुरुषक्षेप्तासेक्षेप्तासाथेक्षेप्ताध्वे
उत्तम पुरुषक्षेप्ताहेक्षेप्तास्वहेक्षेप्तास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्षिप्सीष्टक्षिप्सीयास्ताम्क्षिप्सीरन्
मध्यम पुरुषक्षिप्सीष्ठाःक्षिप्सीयास्थाम्क्षिप्सीध्वम्
उत्तम पुरुषक्षिप्सीयक्षिप्सीवहिक्षिप्सीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्षेप्स्यतअक्षेप्स्येताम्अक्षेप्स्यन्त
मध्यम पुरुषअक्षेप्स्यथाःअक्षेप्स्येथाम्अक्षेप्स्यध्वम्
उत्तम पुरुषअक्षेप्स्येअक्षेप्स्यावहिअक्षेप्स्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top