Pach Dhatu Roop in Sanskrit | भ्वादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, आज आपको इस लेख से Pach Dhatu Roop in Sanskrit भाषा मे आपको सिखने को मिलने वाला है। Pach Dhatu Roop के बारे मे काफी छात्र सीखना चाहते है। और इंटरनेट पर भी इसके बारे मे जानकारी खोजते रहते है। इसलिए मेने इस लेख के माध्यम से आपको पच् धातु रूप के बारे मे बता रहे  है। पच् धातु का अर्थ है ‘पकाना, to cook’। यह भ्वादिगण तथा उभयपदी धातु है। सभी उभयपदी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- अर्च्, भू-भव्, अस्, गुह्, गम्, आदि।

Pal Dhatu Roop in Sanskrit चुरादिगण तथा उभयपदी धातु रूप 24

धातु भी दो प्रकार की होती है।

  1. परस्मैपद
  2. आत्मनेपद

पच् धातु के रूप (Pach Dhatu Roop) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपचतिपचतःपचन्ति
मध्यम पुरुषपचसिपचथःपचथ
उत्तम पुरुषपचामिपचावःपचामः
Pach Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपक्ष्यतिपक्ष्यत:पक्ष्यन्ति
मध्यम पुरुषपक्ष्यसिपक्ष्यथ:पक्ष्यथ
उत्तम पुरुषपक्ष्यामिपक्ष्याव:पक्ष्याम:

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपचत्अपचताम्अपचन्
मध्यम पुरुषअपचःअपचतम्अपचत
उत्तम पुरुषअपचम्अपचावअपचाम

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपचतुपचताम्पचन्तु
मध्यम पुरुषपचपचतम्पचत
उत्तम पुरुषपचानिपचावपचाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपचेत्पचेताम्पचेयुः
मध्यम पुरुषपचेःपचेतम्पचेत
उत्तम पुरुषपचेयम्पचेवपचेम

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपाक्षीत्अपाक्ताम्अपाक्षुः
मध्यम पुरुषअपाक्षीःअपाक्तम्अपाक्त
उत्तम पुरुषअपाक्षम्अपाक्ष्वअपाक्ष्म

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपपाचपेचतुःपेचुः
मध्यम पुरुषपेचिथपेचथुःपेच
उत्तम पुरुषपपचपेचिवपेचिम
Pach Dhatu Roop

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपक्तापक्तारौपक्तार:
मध्यम पुरुषपक्तासिपक्तास्थ:पक्तास्थ
उत्तम पुरुषपक्तास्मिपक्तास्व:पक्तास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपच्यात्पच्यास्ताम्पच्यासुः
मध्यम पुरुषपच्याःपच्यास्तम्पच्यास्त
उत्तम पुरुषपच्यासम्पच्यास्वपच्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपक्ष्यत्अपक्ष्यताम्अपक्ष्यन्
मध्यम पुरुषअपक्ष्यःअपक्ष्यतम्अपक्ष्यत
उत्तम पुरुषअपक्ष्यम्अपक्ष्यावअपक्ष्याम

पच् धातु के रूप (Pach Dhatu Roop) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपचतेपचेतेपचन्ते
मध्यम पुरुषपचसेपचेथेपचध्वे
उत्तम पुरुषपचेपचावहेपचामहे
Pach Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपक्ष्यतेपक्ष्येतेपक्ष्यन्ते
मध्यम पुरुषपक्ष्यसेपक्ष्येथेपक्ष्यध्वे
उत्तम पुरुषपक्ष्येपक्ष्यावहेपक्ष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपचतअपचेताम्अपचन्त
मध्यम पुरुषअपचथाःअपचेथाम्अपचध्वम्
उत्तम पुरुषअपचेअपचावहिअपचामहि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपचताम्पचेताम्पचन्ताम्
मध्यम पुरुषपचस्वपचेथाम्पचध्वम्
उत्तम पुरुषपचैपचावहैपचामहै
Pach Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपचेतपचेयाताम्पचेरन्
मध्यम पुरुषपचेथाःपचेयाथाम्पचेध्वम्
उत्तम पुरुषपचेयपचेवहिपचेमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपक्तअपक्षाताम्अपक्षत
मध्यम पुरुषअपक्थाःअपक्षाथाम्अपग्ध्वम्
उत्तम पुरुषअपक्षिअपक्ष्वहिअपक्ष्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपेचेपेचातेपेचिरे
मध्यम पुरुषपेचिषेपेचाथेपेचिध्वे
उत्तम पुरुषपेचेपेचिवहेपेचिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपक्तापक्तारौपक्तार:
मध्यम पुरुषपक्तासेपक्तासाथेपक्ताध्वे
उत्तम पुरुषपक्ताहेपक्तास्वहेपक्तास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपक्षीष्टपक्षीयास्ताम्पक्षीरन्
मध्यम पुरुषपक्षीष्ठाःपक्षीयास्थाम्पक्षीध्वम्
उत्तम पुरुषपक्षीयपक्षीवहिपक्षीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपक्ष्यतअपक्ष्येताम्अपक्ष्यन्त
मध्यम पुरुषअपक्ष्यथाःअपक्ष्येथाम्अपक्ष्यध्वम्
उत्तम पुरुषअपक्ष्येअपक्ष्यावहिअपक्ष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर हमारी टीम शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top