पितृ स्तोत्र | Pitru Stotra

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

Pitru Stotra:- पितृ पक्ष श्राद्ध 15 दिन तक मनाए जाता हैं जहाँ व्यक्ति अपने पूर्वजों अथवा पितरों का तर्पण करता है। जिस दिन भी श्राद्ध मनाया जाए उस दिन ब्राह्मण भोजन के समय पितृ स्तोत्र का पाठ करना चाहिए जिसे सुनकर पितर प्रसन्न होते हैं और आशीर्वाद प्रदान करते हैं। इस पाठ को भोजन करने वाले ब्राह्मण के सामने खड़े होकर किया जाता है।

Pitru Stotra
Pitru Stotra

|| Pitru Stotra ||

अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ॥

मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।
द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि: ॥

देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातृन् नमस्येsहं कृताञ्जलि: ॥
प्रजापते: कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि: ॥

नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥

अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषत: ॥
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय:।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण: ॥

तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानस:।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुज: ॥
॥ इति पितृ स्त्रोत समाप्त ॥

|| Pitru Stotra In English ||

Architanammurtanam Pitrunam Dipttejasam ।
Namasyami Sada Tesham Dhyaninam Divyachakshusham ॥
Indradinan Cha Leadero Dakshmarichiyostatha ।
Saptarishinam and Nyeshaam Tan Namasyami Kamdan ॥

Manvadinam Cha Netar: Suryachandamasostatha ।
Tan Namasyamah Sarvan Pitrunapyuddhavapi ॥
Nakshatranam Grahanam Cha Vayvagnyornbhastha ।
Dyvaprithivovyoscha and Namasyami Kritanjali ॥

Devarshinam Janitrishcha Sarvalokanamskritan ।
Akshayyasya Sada Datrun Namasyeham Kritanjali ॥
Prajapate: Kaspay Somay Varunaya Ch ।
Yogeshwarebhyascha Always Namasyami Kritanjali ॥

Namo Ganebhya: Saptabhyastatha Lokeshu Saptsu ।
Swayambhuve Namasyami Brahmane Yogachakshuse ॥
Somadharan Pitruganan Yogamurtidharanstatha ।
Namasyami and Soma Pitaram Jagtamham ॥

Agrirupanasthaivanyan Namasyami Pitrunaham ।
Agrishommay Vishwavyat Etdeshet ॥
Ye Tu Tejasi Ye Chaite Somasuryagrimurtaya ।
Jagatswarupinashchaiva and Brahmaswaroopina ॥

Tebhyokhilebhyo Yogibhya: Pitrubhyo Yatamanasah ।
Namo Namo Namastustu Prasidantu Swadhabhuj ॥

Pitru Stotra

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top